________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
सूत्र
प्रत
सूत्रांक
॥३२४॥
[४३१]
दीप अनुक्रम [४६९]
252515645%
रणके चायाम, इतरेषा सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान् पुनरन्ये चत्वारः षडेव पुनर्वाचनाचार्यः षडिति५ स्थाना० सर्व एवायमष्टादशमासिकः कल्प इति । तथा सूक्ष्मा:-लोभकिट्टिकारूपाः सम्पराया:-कषाया यत्र तत्सूक्ष्मसम्पराय,
मा. उद्देशः २ तदपि द्विधा-विशुद्यमानकं सक्तिश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहता, सङ्क्तिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, तत्रोक्तम्-"कोधाइ संपराओ तेण जओ संपरीई संसारं । तं मुहुमसंपरायं सुहुमो जत्थाव- | काद्याः सेसो से ॥१॥ सेटिं बिलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समार्ण परिणामवसेण विन्नेयं ॥२॥"
सू०४३१ इति [क्रोधादिः संपरायो यतस्तेन संसारं संपरैति यत्र स सूक्ष्मोऽवशिष्टः तत्सूक्ष्मसंपरायं ॥१॥श्रेणि विलगतस्तद्वि-IN ४ शुद्यमानं ततश्चयवमानस्य तथा संक्लिश्यमानं परिणामवशेन विज्ञेयं ॥२॥] अथशब्दो यथार्थः, यथैवाकषायतयेत्यर्थः,४
आख्यातं-अभिहितं अधाख्यातं तदेव संयमोऽथाख्यातसंयमः, अयं च छद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य च स्थात् केवलिनः सयोगस्यायोगस्य च स्यादिति, इहाभ्यधायि-"अहसदो जाहस्थो आडोऽभिविहीऍ कहियमक्खायं ।।* चरणमकसायमुदियं तमहक्खायं अहक्खायं ॥१॥ तं दुविगप्पं छउमत्धकेवलिविहाणओ पुणेकेकं । खयसमजसजोगाजोगि केवलिविहाणओ दुविहं ॥२॥" इति [अथशब्दो याथार्थे आङभिविधौ कथितं आख्यातं चरणमकषाय-1 मुदितं तद्यथाख्यातं अथाख्यातं ॥१॥ तद् द्विविकल्प छद्मस्थकेवलि विधानतः पुनरेकै क्षयशमजसयोग्ययोगिकेवलिविधानाद् द्विविधम् ॥ २॥] 'एगिदिया णं जीव'त्ति एकेन्द्रियान् णमित्यलङ्कारे जीवान् असमारभमाणस्य-संघट्टा-131
॥३२४॥ दीनामविषयीकुर्वतः सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविधः संयमो-व्युपरमोऽनाश्रवः क्रियते भवति, तद्यथा
सामायिक शब्दस्य विविध एवं विशद-व्याख्या:,
~81