________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४३१]
दीप अनुक्रम [४६९]
चार च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यते पार्श्वनाथसाधोर्वा पञ्चयामधर्मप्रतिपत्ती, सातिचार तु यन्मूलप्रायश्चित्तप्राप्तस्येति, इहापि गाथे-"परियायस्स उ छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारेतरं दुविहं ॥१॥ सेहस्स निरइयारं तित्वंतरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥२॥" पर्यायस्य छेदः यत्रोपस्थापनं च तेषु छेदोपस्थापनमिह तदनतिचारतरत्वाभ्यां द्विविधं ॥१॥ शिष्यस्य निरतिचारं ती
र्थान्तरसंक्रमे वा तद्भवेत् । मूलगुणघातिनः सातिचारमुभयं च स्थितकल्पे ॥१॥] (प्रथमपश्चिमतीर्थयोरित्यर्थः> * तथा परिहरणं परिहारः-तपोविशेषः तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तत्परिहारविशुद्धं तदेव परिहारविशु
द्धिक, परिहारेण वा विशुद्धिर्यस्मिंस्तत्सरिहारविशुद्धिक, तच्च द्विधा-निर्विशमानक निर्विष्टकायिक च, तत्र निर्विशमान-13
कानां च तदासेवकानां यत्तन्निविंशमानक, यत्तु निविष्टकायिकानामासेवितविवक्षितचारित्रकायानां तन्निविष्टकायिकमिति, है इहापि गाथे-"परिहारेण विसुद्धं सुद्धो य तबो जहिं विसेसेणं । तं परिहारविसुद्धं परिहारविसुद्धियं नाम ॥१॥
दुविकल्प निविस्समाणनिबिहकाइयवसेणं । परिहारियाणुपरिहारियाण कप्पट्ठियस्सऽविय ॥२॥” इति, [परिहारेण विशुद्धं यत्र विशेषेण शुद्धं च तपः। तत्परिहारविशुद्धं परिहारविशुद्धिकं नाम॥शा तद् द्विविकल्पं निर्विशमाननिविष्टकायिकवशात् परिहारिकानुपरिहारिकाणां कल्पस्थितस्यापि च ॥२॥] इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वयावृत्त्यकराश्चत्वार एवानुपरिहारकाः, एकस्तु कल्पस्थितो वाचनाचार्यों गुरुभूत इत्यर्थः, एतेषां च निर्विशमान-151 कानामयं परिहारः-प्रीष्मे जपन्यादीनि चतुर्थषष्ठाष्टमादीनि शिशिरे तु पठाष्टमदशमानि वर्षास्वष्टमदशमद्वादशानि पा-14
SANGACASSS
ForParamasPrvammoni
सामायिक शब्दस्य विविध एवं विशद-व्याख्या:,
~80