________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
वृत्तिः
प्रत सूत्रांक [४३१]
दीप अनुक्रम [४६९]
श्रास्थाना- वा आयः सामायः स एव सामायिक, अभ्यधायि च-“अहवा सामं मेत्ती तत्थ अओ तेण वत्ति सामाओ । अहवा५स्थाना० सूत्र- ४. सामस्साओ लाभो सामाइयं नाम ॥१॥” इति [अथवा साम मैत्री तत्रायस्तेन वाऽय इति सामायः अथवा साम्न उद्देशः २
द आयो लाभः सामायिकं नाम ॥१॥] सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकमेव, छेदादिविशे- सामायि
पैस्तु विशिष्यमाणमर्थतः शब्दतश्च नानात्वं भजते, तत्र प्रथम विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामा- काद्याः ॥३२३॥
यिकमिति, तच्च द्विधा-इत्वरकालिकं यावज्जीविकं च, तत्रेवरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपि-5 | सू०४३१ तव्रतस्य यावज्जीविकं तु मध्यमविदेहत्तीर्थकरतीर्थेषु भवति इति, तेपूपस्थापनाऽभावादिति, सामायिकं च तत्सं-* यमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति, भवन्ति चात्र गाथा:-"सब्बमिणं सामाइय छेदादिविसेसओ पुण विभिन्नं ।
अविसेसियमादिमयं ठियमिह सामन्नसन्नाए ॥१॥ सावज जोगविरइत्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहहै|तिय पढम पढमंतिमजिणाणं ॥२॥ तित्थेसु अणारोवियवयरस सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु
विदेहयाणं च ॥" इति, [सर्वमिदं सामायिक छेदादिविशेषतः पुनर्विभिन्न अविशेषितमादिम स्थितं चैतदिह सामान्य४संज्ञया ॥१॥ सावद्ययोगविरतिरिति तत्र सामायिक द्विधा तच्च इत्वरं यावत्कथिकमिति च प्रथम प्रथमान्तिमजिनयोः।
॥२॥ तीर्थयोरनारोपितत्रतस्य शैक्षस्य स्तोककालीनं । शेषाणां यावत्कथिर्क तीर्थेषु विदेहगानां च ॥३॥] तथा छेदच पूर्वपर्यायस्योपस्थापनं च तेषु यत्र तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं ते वा विद्यते यत्र तच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते-आरोप्यते यस्महाव्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयं, तदपि द्विधा-अनतिचारं साति
JAMEucatani
सामायिक शब्दस्य विविध एवं विशद-व्याख्या:,
~79~