SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: वृत्तिः प्रत सूत्रांक [४३१] दीप अनुक्रम [४६९] श्रास्थाना- वा आयः सामायः स एव सामायिक, अभ्यधायि च-“अहवा सामं मेत्ती तत्थ अओ तेण वत्ति सामाओ । अहवा५स्थाना० सूत्र- ४. सामस्साओ लाभो सामाइयं नाम ॥१॥” इति [अथवा साम मैत्री तत्रायस्तेन वाऽय इति सामायः अथवा साम्न उद्देशः २ द आयो लाभः सामायिकं नाम ॥१॥] सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकमेव, छेदादिविशे- सामायि पैस्तु विशिष्यमाणमर्थतः शब्दतश्च नानात्वं भजते, तत्र प्रथम विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामा- काद्याः ॥३२३॥ यिकमिति, तच्च द्विधा-इत्वरकालिकं यावज्जीविकं च, तत्रेवरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपि-5 | सू०४३१ तव्रतस्य यावज्जीविकं तु मध्यमविदेहत्तीर्थकरतीर्थेषु भवति इति, तेपूपस्थापनाऽभावादिति, सामायिकं च तत्सं-* यमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति, भवन्ति चात्र गाथा:-"सब्बमिणं सामाइय छेदादिविसेसओ पुण विभिन्नं । अविसेसियमादिमयं ठियमिह सामन्नसन्नाए ॥१॥ सावज जोगविरइत्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहहै|तिय पढम पढमंतिमजिणाणं ॥२॥ तित्थेसु अणारोवियवयरस सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥" इति, [सर्वमिदं सामायिक छेदादिविशेषतः पुनर्विभिन्न अविशेषितमादिम स्थितं चैतदिह सामान्य४संज्ञया ॥१॥ सावद्ययोगविरतिरिति तत्र सामायिक द्विधा तच्च इत्वरं यावत्कथिकमिति च प्रथम प्रथमान्तिमजिनयोः। ॥२॥ तीर्थयोरनारोपितत्रतस्य शैक्षस्य स्तोककालीनं । शेषाणां यावत्कथिर्क तीर्थेषु विदेहगानां च ॥३॥] तथा छेदच पूर्वपर्यायस्योपस्थापनं च तेषु यत्र तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं ते वा विद्यते यत्र तच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते-आरोप्यते यस्महाव्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयं, तदपि द्विधा-अनतिचारं साति JAMEucatani सामायिक शब्दस्य विविध एवं विशद-व्याख्या:, ~79~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy