________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४३१]
दीप अनुक्रम [४६९]
1555555
गतार्थश्चार्य, नवरं श्रोत्रेन्द्रियादिक्रमो यथाप्राधान्यात्, प्राधान्यं च क्षयोपशमबहुत्वकृतं । तथा प्रतिसंलीनेतरसूत्रयोः पुरुषो धर्मी उक्तः, संवरेतरसूत्रयोस्तु धर्म एवेति । तथा संयमनं संयमः पापोपरम इत्यर्थः, तत्र समो-रागादिरहितस्तस्य अयो-गमनं प्रवृत्तिरित्यर्थः समायः समाय एव समाये भवं समायेन निर्वृत्तं समायस्य वि-II कारोडशो वा समायो वा प्रयोजनमस्येति सामायिकं, उक्तं च-"रागहोसविरहिओ समोत्ति अयणं अउत्ति गमणति । समगमणंति समाओ स एव सामाइयं नाम ॥ १॥ अह्वा भवं समाए निव्वत्तं तेण तंमयं वावि । जं तप्पओयणं वा| तेण व सामाइयं नेयं ॥ २॥" इति, [रागद्वेषविरहितः सम इति अयनमय इति गमनमिति समगमनमिति समायः स एवं सामायिक नाम ॥११॥ अथवा समाये भवं तेन निवृत्तं तन्मयं वापि यत्तप्रयोजनं वा तेन वा सामायिक ज्ञेयं ॥२॥] अथवा समानि-ज्ञानादीनि तेषु तैर्वा अयनमयः समायः स एव सामायिकमिति, अवादि च-"अहवा समाइ सम्मत्तनाणचरणाइ तेसु तेहिं वा । अयणं अओ समाओ स एव सामाइयं नामा ॥१॥" इति, [अथवा समानि सम्यक्त्वज्ञानचरणानि तेषु तैर्वाऽयनं अयः समायः स एव सामायिक नाम ॥१॥] अथवा समस्य-रागादिरहितस्याऽऽयो-गुणानां लाभः समानां वा-ज्ञानादीनामायः समायः स एव सामायिक, अभाणि च-अहवा समस्स आओ गुणाण लाभो
त्ति जो समाओ सो। अहवा समाणमाओ ओ सामाइयं नाम ॥१॥” इति, [अथवा समस्यायस्तु गुणानां लाभ ४॥ इति यः स समायः अथवा समानामायो ज्ञेयः सामायिकं नाम ॥१॥] अथवा साम्नि-मैच्यां साम्ना वा अयस्तस्य
५ श्रोत्रस्य शब्दवर्गणापुरलाना चतुःपानी प्रहणसामोपेतत्वात् शेषाणि सर्वाणि खटपर्शमाहीणि तेषु तु चक्षुरादिकमेण प्राधान्य
aam Educatanitaliahal
सामायिक शब्दस्य विविध एवं विशद-व्याख्या:.:,
~78~