________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
SMS
दिना दुर्लभसुल
सूत्रांक [४२६]
दीप अनुक्रम [४६४]
श्रीस्थाना- दाभोए । पाहडियं तुवजीवह [समवसरणादिरूपां> एमाइ जिणाण उ अवन्नो ॥१॥"[नास्त्यर्हन् जानानो वा कथं स्थाना.
भोगान् भुनक्ति? प्राभृतिका वोपजीवति इत्यादितु जिनानामवर्णः ॥१॥] न च ते नाभूवन् ताणीतप्रवचनोपलन्धेः, उद्देशः२ नापि भोगानुभवनादिर्दोषः, अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात् तस्य, तथा वीतरागत्वेन
अहेदव॥३२१॥
समवसरणादिषु प्रतिबन्धाभावादिति, तथा अहंत्यज्ञप्तस्य धर्मस्य-श्रुतचारित्ररूपस्य प्राकृतभाषानिबद्धमेतत् तथा किं चारित्रेण दानमेव श्रेय इत्यादिकमवर्ण वदन, उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वे-10 नोपकारित्वात् , तथा चारित्रमेव श्रेयो, निर्वाणस्यानन्तरहेतुत्वादिति, आचार्योपाध्यायानामवर्ण वदन् यथा बालोऽय-18 भबोधिता मित्यादि, न च बालत्वादिर्दोषो बुद्ध्यादिभिवृद्धत्वादिति, तथा चत्वारो वर्णाः-प्रकारा श्रमणादयो यस्मिन् स तथा स
सू०४२६ एव स्वार्थिकाविधानाचातुवर्णस्तस्य सहस्थावण वदन्, यथा-कोऽयं सङ्घो? यः समवायवलेन पशुसङ्घ इवामार्गमपि मागीकरोतीति, न चैतत्साधु, ज्ञानादिगुणसमुदायात्मकत्वात् तस्य, तेन च मार्गस्यैव मार्गीकरणादिति, तथा विपक्वं -सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः तपश्च ब्रह्मचर्य च भवान्तरे येषां विपकं वा-उदयागतं तपोब्रह्मचर्य तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा तेषामवर्ण वदन्, न सन्त्येव देवाः, कदाचनाप्यनुपलभ्यमानत्वात् , किं वा तैर्विटैरिव कामासकमनोभिरविरतैस्तथा निनिमेषेरचेष्टश्च नियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकं, इहोत्तर-सन्ति देवाः, तस्कृतानुग्रहोपघातादिदर्शनात् , कामासक्तता च मोहसातकर्मोदयादित्यादि, अभिहितं च-"एस्थ पसिद्धी ॥२१॥
१शानादिहतोरेवाचरणायां समुपादानात. १ पूर्वपुरुषाणां तथाविधकारणाभावात् तथाविधाधरणाभावात् ममार्गलं तथा चावपि व्युत्पती विरोधोन.
~75~