________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४२६] दीप अनुक्रम [४६४]
448
मोहणीयसायवेयणियकम्मउदयाओ । कामपसत्ता विरई कम्मोदयओ चिय न तेसि ॥१॥ अणिमिस देवसहावा निच्चेट्ठाऽणुत्तरा उ कयकिच्चा । कालणुभावा तित्थुन्नइंपि अन्नत्थ कुब्वंति ॥२॥" [अत्र समाधानं मोहनीयसातवेदनीयकर्मणोरुदयात् कामप्रसका इति तेषां कर्मोदयतो विरतिरपि न ॥१॥ देवस्वभावादनिमेषाः निश्चेष्टा अनुत्तरास्तु कृतकृत्याः । कालानुभावात्तीर्थोन्नतिमप्यन्यत्र कुर्वन्ति ॥२॥] तथा अर्हतां वर्णवादो यथा-"जियरागदोसमोहा सम्पन्न । तियसनाहकयपूया । अचंतसञ्चवयणा सिवमइगमणा जयंति जिणा ॥१॥" इति [जितरागद्वेषमोहाः सर्वज्ञाः त्रिदशनाथकृतपूजाः । अत्यंतसत्यवचनाः शिवगतिगामिनो जयंति जिनाः ॥१॥] अर्हाणीतधर्मवणों यथा-"वत्थुपयासणसूरो आइसयरयणाण सायरो जयइ । सवजयजीवबंधुरबंधू दुविहोऽवि जिणधम्मो ॥१॥" [वस्तुप्रकाशन-18 सूर्यः अतिशयरलानां सागरो जयति । सर्वजगज्जीवस्नेहलबंधुर्द्विविधोऽपि जिनधर्मः॥१॥] आचार्यवर्णवादो यथा"तेसिं नमो तेसिं नमो भावेण पुणोवि तेसि चेव नमो। अणुवकयपरहियरया जे नाणं देंति भब्वाणं ॥१॥" [तेभ्यो नमस्तेभ्यो नमो भावेन पुनरपि तेभ्य एव नमः अनुपकृतपरहितरता ये ज्ञानं ददति भव्येभ्यः ॥१॥] चतुर्वर्णश्रमण-15 सङ्घवर्णों यथा-"एयमि पूइयंमि नत्थि तयं जं न पूइयं होइ । भुवणेवि पूअणिजो न गुणी संधाओ जं अन्नो ॥१॥" [एतस्मिन् पूजिते नास्ति तद्यत्पूजितं न भवति यद्भुवनेऽपि संघादन्यो गुणी न पूजनीयः ॥ १॥"] देववर्णवादो | यथा-"देवाण अहो सीलं विसयविसमोहियावि जिणभवणे । अच्छरसाहिपि समं हासाई जेण न करिति ॥१॥"
4456364%
~76~