________________
आगम
(०३)
प्रत सूत्रांक
[ ४२५ ]
दीप
अनुक्रम [४६३]
Educat
[भाग - 6] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
मूलं [ ४२५]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [ ५ ], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
7
चतुर्मासद्वयं चावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तद्दोषाभिधानात् उक्तं च- "उउवासा समता कालातीता उ सा भवे सेज्जा। सा चैव उवद्वाणा दुगुणा दुगुणं अवजित्ता ॥ १ ॥” इति [ ऋतुवर्षयोर्मासचतुर्मास्योरग्रतः कालातीता भवेच्छया । सा चैवोपस्थाना द्विगुणं २ अवर्जयित्वा ॥ १ ॥ ] तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, तदुक्तम् - " विहिगहियं विहिभुत्तं अइरेगं भत्तपाण भोत्तन्वं । विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा ॥ १ ॥ अहवाविय विहिगहियं विहिभुतं तं गुरुहऽणुन्नायं सेसा नाणुन्नाया गहणे दिने च निज्जुहणं ॥२॥ [ विधिगृहीतं विधिभुक्तमतिरेकं भक्तपानं भोक्तव्यं विधिगृहीते विधिमुक्ते अत्र च भवेयुः चत्वारो भंगाः ॥ १॥ अथवा विधिगृहीतं विधिभुक्तं तद्गुरुभिरनुज्ञातं शेषा नानुज्ञाता गृहीते दत्ते वा निर्यूहणा (त्यागः ) ||२||] उद्गमादिभिरेव भक्तानां कल्प्यताः- विशुद्धय इति । उपघातविशुद्धिवृत्तयश्च जीवा निर्द्धर्म्मधार्मिकत्वाभ्यां बोधेरलाभलाभस्थानेषु प्रवर्त्तन्त इति तत्प्रतिपादनाय सूत्रद्वयम् -
पंचहि ठाणेहिं जीवा दुल्लभवोधियत्ताए कम्मं पकरेंति, तं० - अरहंताणं अवनं वदमाणे १ अरहंतपन्नत्तरस धम्मस्स अवनं वमाणे २ आयरियउवज्झायाण अवनं वदमाणे ३ चाउवन्नस्स संघस्स अवनं वयमाणे ४ विवक्कतवरंभचेराणं देवानं वनं वमाणे ५ । पंचहि ठाणेहिं जीवा सुलभवोधियत्ताए कम्मं पगति, तंत्र - अरहंताणं वनं वदमाणे जाव विवकतभचेराणं देवानं वनं वदमाणे (सू० ४२६ )
'पंचही 'त्यादि सुगमं, नवरं दुर्लभा बोधिः- जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दुर्लभवोधिकतया तस्यै वा कर्म्म- मोहनीयादि प्रकुर्वन्ति-बनन्ति, अर्हतामवर्ण-अश्लाघां वदन्, यथा- " नत्थी अरहंतती जाणं वा कीस भुंजए
बोधि एवं कर्म शब्दस्य व्याख्या
For Personal & Private Use Only
~74~
you