________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४२५] मुनि दीपरत्नसागरेण संकलित.......आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
132.॥
[४२५] दीप अनुक्रम [४६३]
श्रीस्थाना- दोपैराधाकर्मादिभिः षोडशप्रकारभक्तपानोपकरणालयानामशुद्धता, एवं सर्वत्र, नवरं उत्पादनया-उत्पादनादोपैः पो- ५ स्थाना. गसूत्र- मदशभिः धात्र्यादिभिः एषणया-तदोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म-वखपात्रादेः छेदनसीवनादि तेन तस्योप-13उद्देशः२ वृत्तिः घातः-अकल्प्यता, तत्र वस्त्रस्य परिकर्मोपघातो यथा-"तिण्हुवरि फालियाणं वत्थं जो फालियं तु संसीवे। पंचण्ह ए- पञ्चमासि
गतरं [कर्णिकाद्यन्यतरत् > सो पावइ आणमाईणि ॥१॥[यस्तिसृणां धिग्गलिकानां उपरि थिग्गलिका वस्ने संसी-लकी प्रतिमा व्येत् पंचविधानामेकतरस्मिन् स प्रामोत्याज्ञादीनि ॥१॥] तथा पात्रस्य "अवलक्खणेगबंधे दुगतिगअइरेगबंधणं उपघातवावि । जो पायं परियट्टइ [परिभुङ्गे > परं दिवट्ठाओ मासाओ ॥१॥"[अपलक्षणमेकबंधं द्वित्रिविशेषवन्धनं वापि। विशुद्धो य एतत् पात्रं परिभुङ्गे सार्धात् मासात्सरतः॥१॥] स आज्ञादीनामोतीति, तथा बसतेः “दूमिय धूमिय वासिय सू०४२४उज्जोइय बलिकडा अवत्ता य । सित्ता संमहाविय विसोहिकोडिं गया वसही ॥१॥" इति [दूमिता धवलिता वासितो-|| ४२५ घोतिता बलिकृताऽव्यका च सिक्ता संमृष्टापि च वसतिर्विशोधिकोटिं गता ॥१॥] [दूमिता धवलिता बलिकृता| कूरादिना अव्यक्ता छगणादिना लिप्ता संमृष्टा सम्मार्जितेत्यर्थः>, तथा परिहरणा-आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, "जग्गण अप्पडिवज्झण|| जइवि चिरेणं न उवहमे" [जागरणमप्रतिबन्धः (स्तस्तदा) यद्यपि चिरेणागच्छति गच्छे न तथाप्युपहन्यात् ॥] इति | वचनाद्, अस्य चायमर्थः-एकाकी गच्छभ्रष्टो यदि जागर्ति दुग्धादिषु च न प्रतिबद्यते तदा यद्यप्यसौ गच्छे चिरेणा- ॥ २०॥ गच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति, वसतेरपि मासचतुर्मासयोरुपरि कालातिकान्तेति तथा मासस्यं 4
~73~