________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४२३]
%
दीप
पाणातिवातवरमणेणं जाव परिग्गहबेरमणेणं (सू०४२३) पंचमासियं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पति पंच दत्तीयो भोयणरस पढिगाहेत्तते पंच पाणगस्स (सू०४२४) पंचविधे उपधाते पं० सं०-तम्गमोवघाते पप्पायणोवपाते एसणोवधाते परिकम्मोवधाते परिहरणोवघाते । पंचविहा चिसोही पं० २०-गमविसोही उपायणविसो
धी एसणाविसोही परिकम्मविसोही परिहरणविसोधी (सू० ४२५). व्यक्तं, नवरं 'संजयेत्यादि 'संयतमनुष्याणां' साधूनां 'सुप्तानां निद्रावतां जाग्रतीति जागरा:-असुप्ता जागरा इव जागरा, इयमत्र भावना-शब्दादयो हि सुप्तानां संयतानां जाग्रदह्निवदप्रतिहतशक्तयो भवन्ति, कर्मवन्धाभावकारणस्था-1 प्रमादस्य तदानीं तेषामभावात् , कर्मबन्धकारणं भवन्तीत्यर्थः । द्वितीयसूत्रभावना तु जागराणां शब्दादयः सुप्ता इव सुप्ताः भस्मच्छन्नाग्निवत् प्रतिहतशक्तयो भवन्ति, कर्मवन्धकारणस्य प्रमादस्य तदानीं तेषामभावात्, कर्मवन्धकारणं न भवन्तीत्यर्थः । संयतविपरीता ह्यसंयता इति तानधिकृत्याह-'असंजए'त्यादि व्यक्तं, नवरमसंयतानां प्रमादितया अवस्थादयेऽपि कर्मबन्धकारणतया अप्रतिहत शक्तित्वाच्छब्दादयो जागरा इव जागरा भवन्तीति भावना । संयतासंयताधिकारात् तद्व्यतिकराभिधायि सूत्रद्वयं सुगम, नवरं 'जीव'त्ति असंयतजीवाः 'रय'ति जीवस्वरूपोपरञ्जनाद्रज |इव रजः-कर्म 'आइयंति'त्ति आददति गृह्णन्ति बनन्तीत्यर्थः, 'जीव'त्ति संयतजीवाः 'वमंति'त्ति त्यजन्ति क्षपयन्तीत्यर्थः । संयताधिकारादेवापरं सूत्रद्वयं 'पंचमासिए'त्यादि व्यक्तं, नवरं उपधातः-अशुद्धता, उद्गमोपघातः उद्गम
१खाभाविकाः शब्दादयः सुप्तदशायां खतन्त्रतया प्रवर्तन्ते जामतां तु यतनयेवि शब्दादीनां मुप्ते जाणवितरवे अथवा समजायते अवयोधानयोधी.
अनुक्रम [४६१]
4%250-15
स्था०५४
aam Educatani
~72