________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४२१]
दीप अनुक्रम [४५९]]
5925E
KI द्रव्ये क्षेत्रे काले कारणे पुरुषे च तादृशीचैव पुनः कारयन्नाराधको भवति ॥ १३ ॥ वैयावृत्त्यकरो वा देशहिंडको वापि शिष्यः देशमवधारयन् चतुर्थको भवति व्यवहारः॥ १४ ॥ बहुश्रुतैहुशो वृत्तो न निवारितश्च भवति वृत्तानुवृत्तप्रवृत्तः एतज्जीतेन कृतं भवति ॥ १५॥] तथा- जस्स उ पच्छित्तं आयरिअपरंपराएँ अविरुद्धं । जोगा य बहुविहीया एसो खलु जीयकप्पो उ ॥१६॥” इति [यद् यस्याचार्यपरम्परयाऽविरुद्धं प्रायश्चित्तं योगाश्च बहुविधिकाः एष खलु जीतकल्प एव ॥ १६॥] जीत-आचरितं इदं चास्य लक्षणं-"असडेण समाइन्नं जं कत्थइ केणई असावजन निवारियमन्नेहिं | बहुमणुमयमेयमायरियं ॥ १७॥" इति, [अशठेन समाचीणे यत्कुत्रचित्केनचिदसावा । अन्यैर्न निवारितं अनुमतं बहुगुणमेतदाचरितं ॥१॥] आगमादीनां व्यापारणे उत्सगोपवादावाह--'यति यत्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्नुः स च उक्तलक्षणः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगमा केवलादिः स्याद्-भवेत् तादृशेनेति शेषः आगमेन 'व्यवहार' प्रायश्चित्तदाना-18 |दिकं 'प्रस्थापयेत्' प्रवर्तयेत् , न शेषैः, आगमेऽपि पडिधे केवलेनावन्ध्यबोधत्वात् तस्य तदभावे च मनःपर्यायेणैवं
प्रधानतराभावे इतरेणेति, अथ 'नो' नैव 'से' तस्य स वा 'तत्र' व्यवहर्त्तव्यादावागमः स्यात् 'यधा' यत्प्रकारे तत्र | | श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इच्चेएहिं' इत्यादि निगमनं सामान्येनेति, यथा यथाऽसौ तत्राग|मादि स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनं इति । एतैर्व्यवहतः प्रश्नद्वारेण फलमाह-'से कित्यादि, अथ किं हे भदन्त!-भट्टारका आहुः प्रतिपादयन्ति, के?-आगमवलिका-उक्तज्ञानविशेषवलवन्तः श्रमणा नि
DAREucatalia
“आगम, श्रुत, आज्ञा, धारणा, जीत" शब्दानाम व्याख्या
~70~