SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४२१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२१] दीप अनुक्रम [४५९]] श्रीस्थाना 1ववहारस्सेव परमनिउणस्स । जो अस्थओ बियाणइ सो ववहारी अणुनाओ ॥७॥ तं चेवऽणुसज्जते [अनुसरन् >10५ स्थाना सूत्र- दववहारविहिं पउंजइ जहुत्तं । एसो सुयववहारो पन्नत्तो वीअरागेहिं ॥ ८॥ अपरकमो तवस्सी गंतुं जो सोहिकारगसवृत्तिः मीवे । न चएई आगंतुं सो सोहिकरोऽवि देसाओ ॥९॥ अह पट्टवेइ सीसं देसंतरगमणनचेट्टाभो । इच्छामऽजो आगमादि कार्ड सोहिं तुभं सगासंमि ॥१०॥ सो ववहारविहिन्नू अणुसजित्ता सुओबएसेणं । सीसस्स देइ आणं तस्स इमं व्यवहाराः ॥३१८॥ देह पच्छित्तं ॥१॥ [गूढपदैरुपदिशतीति >३ जेणऽनयाइ दिढे सोहीकरणं परस्स कीरत । तारिसयं चेव पुणो उप्पन्न || | सु०४२१ कारणं तस्स ।। १२ ।। सो तंमि चेव दवे खेत्ते काले य कारणे पुरिसे । तारिसयं चेव पुणो करिंतु आराहओ होइ | ॥१३॥ यावच्चकरो वा सीसो वा देसहिंडओ वावि । देसं अवधारेन्तो चउत्थओ होइ ववहारो ॥ १४ ॥ इति ४, बहुसो बहुस्सुएहिं जो वत्तो नो निवारिओ होइ । वत्तणुवत्तपमाणं (वत्तो) जीएण कर्य हवइ एयं ॥१५॥ [यथा यावन्मूल्यं यद्रलं तन्निपुणो रत्नवणिग्जानाति एवं प्रत्यक्षवान् यो येन दत्तेन शुद्ध्यति तज्जानाति ॥ ६॥ कल्पस्य नियुकिं व्यवहारस्यैव च परमनिपुणस्य योऽर्थतो विजानाति स व्यवहारी अनुज्ञातः॥७॥ तमेवानुसरन् यथोक्तं व्यवहारविधि प्रयुक्त एष श्रुतव्यवहारो वीतरागैः प्रज्ञप्तः ॥८॥ अपराक्रमस्तपस्वी गंतु यः शोधिकारकसमीपे न शक्नोति आगंतुं यः शोधिकरोऽपि देशात् ॥ ९॥ अथ प्रस्थापयति शिष्यं देशान्तरगमननष्टचेष्टाः इच्छाम आर्य! तव सकाशे शोधि कर्तुं ॥१०॥स व्यवहारविधिज्ञः श्रुतोपदेशमनुसृत्य शिष्यस्याज्ञां ददाति (गूढपदैः) तस्यैतत् प्रायश्चित्तं दद्याः ॥३१८॥ ॥११॥ येन परस्य क्रियमाणं शोधिकरणमन्यदा दृष्टं पुनरपि तस्य कारणमुत्पन्नं तादृशं चैव ॥ १२ ॥ स तस्मिंश्चैव "आगम, श्रुत, आज्ञा, धारणा, जीत" शब्दानाम व्याख्या ~69~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy