________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४२१]
दीप अनुक्रम [४५९]
शुद्धिदानं साऽऽज्ञा ३ गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव 51 दि तामेव प्रयुके सा धारणा वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणो अशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां
धरणं धारणेति ४ तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिमपेक्ष्य यत्प्रायश्चित्तदान यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्वानुवर्तितस्तज्जीतमिति, अत्र गाथा:-"आ-181
गमसुयववहारो मुणह जहा धीरपुरिसपन्नत्तो । पञ्चक्खो य परोक्खो सोऽवित्र दुविहो मुणेबब्बो ॥१॥पञ्चक्खोवि जय दुविहो इंदियजो चेव नो य इंदियओ। इंदियपञ्चक्खोविय पंचसु विसएसु नेयम्वो ॥२॥ नोइंदियपसक्खो वव-IN
हारो सो समासओ तिविहो। ओहिमणपज्जवे या केवलनाणे य पञ्चक्खो ॥३॥ पञ्चक्खागमसरिसो होइ परोक्खोवि आगमो जस्स । चंदमुहीव उ सोविहु आगमववहारवं होइ ॥४॥ पारोक्खं ववहारं आगमओ सुयहरा ववहरति । चोद्दसदसपुग्वधरा नवपुचिग गंधहत्थी य॥५॥[शृणुत यथा धीरपुरुषप्रज्ञप्तं आगम श्रुतव्यवहारं सोऽपि च द्विविधः। प्रत्यक्षः परोक्षश्च ज्ञातव्यः॥१॥ प्रत्यक्षोऽपि च द्विविधा इंद्रियजश्चैव नोइंद्रियजश्चैव इंद्रियप्रत्यक्षोऽपि च पंचसु विषयेषु ज्ञातव्यः ॥२॥ स नोइंद्रियप्रत्यक्षो व्यवहारः संक्षेपतस्विविधः अवधिमनःपर्यवौ च केवलज्ञानं च प्रत्यक्षः ॥३॥ प्रत्यक्षागमसदृशो भवति परोक्षेऽप्यागमो यस्य चंद्रमुखीव सोऽपि आगमव्यवहारवानेव भवति ॥४॥ श्रुतधरा आगमतः परोक्षं व्यवहारं व्यवहरन्ति चतुर्दशदशपूर्वधरा नवपूर्वी गंधहस्ती च ॥५॥](पते गन्धहस्तिसमाः) "जं जह-13 |मोल्लं रयणं तं जाणइ रवणवाणिओ निउणं । श्व जाणइ पञ्चक्खी जो सुज्झइ जेण दिनेणं ॥६॥ कप्पस्स य निजुचित
"आगम, श्रुत, आज्ञा, धारणा, जीत" शब्दानाम व्याख्या
~68~