________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४२१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
उद्देश:२
44
सूत्रांक
[४२१] दीप अनुक्रम [४५९]]
श्रीस्थानाचविहे यवहारे पं० २०-आगमे मुते आणा धारणा जीते, जहा से तत्व आगमे सिता आगमेणं पबहार पटुपैजा
५स्थाना णो से तत्थ आगमे सिया जहा से तस्य सुते सिता सुतेणं ववहारं पट्टवेजा णो से तत्थ सुते सिता एवं जाव जहा से दृत्तिः तस्थ जीए सिया जीतेणं ववहार पट्टवेजा, इचेतेहिं पंचहिं बवहारं पट्टवेज्जा आगमेणं जाव जीतेणं, जघा २ से तत्थ
परिज्ञा आगमे आव जीते तहा २ पबहार पट्टवेजा, से किमाहु भंते ! आगमबलिया समणा निम्गंधा', इथेतं पंचविध ववहार
आगमा॥३१७॥
जता जता जहिं जहिं तथा वता तहिं तहिं अणिस्सितोवस्सितं सम्मं बवहरमाणे समणे णिगंथे आणाते राधते दिव्यवभवति (सू०४२१)
हारा 'पंचबिहे'त्यादि, सुगम, नवरं परिज्ञानं परिज्ञा-वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं प्रत्याख्यानं च, इयं च द्रव्यतो भाव-18|सू०४२०. ट्रातच, तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आह च-"भावपरिना जाणण पश्चक्खाणं च भावेणं" इति, [ज्ञानंदा
भावेन प्रत्याख्यानं च भावपरिज्ञा ॥] तत्रोपधी-रजोहरणादिस्तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवं शेषपदान्यपि, नवरमुपाश्रीयते-सेव्यते संयमात्मपालनायेत्युपाश्रयः॥ परिज्ञा च व्यवहारवतां भवतीति व्यवहार प्ररूपयन्नाह-पंचेत्यादि, व्यवहरणं व्यवहारः, व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निवन्धनत्वात् ज्ञानवि| शेषोऽपि व्यवहारः, तत्र आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमा केवलमनःपर्यायावधिपूर्वेचतुर्दशकदशकनवक
रूपः १ तथा शेष श्रुतं-आचारप्रकल्पादिश्रुतं, नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्य-४॥३१७॥ |पदेशः केवलवदिति २ यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायाविचारालोचनमितरस्यापि तथैव
४२१
JAMEaicatani
ForParamasPrvammoni
'परिज्ञा, उपाधि, व्यवहार, आगम, श्रुतादि शब्दानाम व्याख्या:
~67~