________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४१९] दीप अनुक्रम [४५७]
सासादनस्य चाल्पत्वेनाविवक्षितत्वादिति । कायिकी-कायचेष्टा १ अधिकरणिकी-खगादिनिर्वर्तनी २ प्रादेषिकी-म-18 त्सरजन्या ३ पारितापनिकी-दुःखोसादनरूपा ४ प्राणातिपातः प्रतीतः ५। 'दिट्ठिया' अश्वादिचित्रकर्मादिदर्शनार्थ डू गमनरूपा १ 'पुट्टिया' जीवादीन् रागादिना पृच्छतः स्पृशतो वा २'पाडुचिया' जीवादीन् प्रतीत्य या ३ 'सामंतोवणिवाइया' अश्वादिरथादिकं लोके श्लाघयति हृष्यतो अश्वादिपतेरिति ४ 'साहस्थिया' स्वहस्तगृहीतजीवादिना |जीव मारयतः ५। 'नेसत्थिया' यन्त्रादिना जीवाजीवान् निसृजतः १ 'आणवणिया' जीवाजीवानानाययतः २ 'वियारणिया' तानेव विदारयतः ३ 'अणाभोगवत्तिया' अनाभोगेन पात्राद्याददतो निक्षिपतो वा ४ 'अणवखवत्तिया' इहपरलोकापायानपेक्षस्येति ५। 'पेजवत्तिया' रागप्रत्यया १ 'दोसवत्तिया' द्वेषप्रत्यया २'प्रयोगक्रिया। कायादिव्यापाराः ३ 'समुदानक्रिया' कोपादानं ४ 'ईरियावहिया' योगप्रत्ययो बन्धः ५ । इदं च प्रेमादिक्रियापश्चक सामान्यपदे, चतुर्विशतिदण्डके तु मनुष्यपद एव सम्भवति, ईयर्यापथक्रियाया उपशान्तमोहादित्रयस्यैव भावादित्याह'एव'मित्यादि, इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, सा च पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीय, द्विस्थानके द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पथकत्वेन नारकादिचतुर्विंशतिदण्डकाश्रयेण चेति विशेषः, क्रियाणां च विस्तरव्या- ख्यानं द्विस्थानकप्रथमोद्देशकाद् वाच्यमिति । अनन्तरं कर्मणो बन्धनिबन्धनभूताः क्रिया उक्ताः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह
पंचविहा परिना ५० सं०-वहिपरिन्ना उबस्सयपरिक्षा कसायपरिन्ना जोगपरिक्षा भत्तपाणपरिना (सू०४२०) पं
CALCDS
~66~