SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: लसूत्रवृत्ति ॥३१६॥ प्रत सूत्रांक [४१९] दीप अनुक्रम [४५७] वरद्वाराणि-मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकपायित्वायोगित्वलक्षणाः प्रथमाध्यय-४ नवद्वाच्या इति । दण्ड्यते आत्माऽन्यो या प्राणी येन स दण्डः, तत्र सानां स्थावराणां वा आत्मनः परस्य वोपकाराय उद्देशः२ | हिंसाऽर्थदण्डः विपर्ययादनर्थदण्डः हिंसितवान् हिनस्ति हिंसिष्यत्ययमित्यभिसन्धेर्यः सर्पवैरिकादिवधः स हिंसादण्ड आश्रवसं| इति 'अकस्माइंड'त्ति मगधदेशे गोपालवालाबलादिप्रसिद्धोऽकस्मादिति शब्दः स इह प्राकृतेऽपि तथैव प्रयुक्त इति वरदण्डा तत्रान्यवधार्थ प्रहारे मुक्तेऽम्यस्य वधोऽकस्माद्दण्ड इति यो मित्रस्याप्यमित्रोऽयमितिबुद्ध्या वधः स दृष्टिविपर्यासदण्ड क्रिया: इति । एते हि दण्डात्रयोदशानां क्रियास्थानानां मध्येऽधीता इति प्रसङ्गतः शेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते, तत्र मृषाक्रिया-आत्मज्ञात्याद्यर्थं यदलीकभाषणं १ तथा अदत्तादानक्रिया आत्माद्यर्धमदत्तग्रहणं २ तथा अध्यात्मक्रिया ४१९ यत्केनापि कथश्चनाप्यपरिभूतस्य दौर्मनस्यकरणं ३ तथा मानक्रिया यजात्यादिमदमत्तस्य परेषां हीलनादिकरण ४ तथा अमित्रक्रिया यत् मातापितृस्वजनादीनामल्पेऽप्यपराधे तीव्रदण्डस्य दहनाङ्कलताडनादिकस्य करणं ५ तथा मायाक्रिया| यच्छठतया मनोवाकायप्रवर्तनं ६ तथा लोभक्रिया यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषु महत्सु प्रवर्तनं ७ तथेयोपथिकक्रिया यदुपशाम्तमोहादेरेकविधकर्मबन्धनमिति ८, अत्र गाथा-"अट्ठा १णवा २ हिंसा ३ ऽकम्हा ४ दिही य| ५ मोस ५ दिन्ने य ७॥ अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥१॥" इति, [अर्थोंs-1 नों हिंसाऽकस्माद् दृष्टिमषाऽदत्तं च । अध्यात्मस्था मानः मित्रं माया लोभ इपिथिकी (इति क्रियाः) १२ ॥१॥] नवरं ॥३१६ ॥ 'विगलिदिए"त्यादि एकद्वित्रिचतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यं, तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात् , wwwwjanmalay संवरस्य व्याख्या, दंडस्य अर्थ एवं भेदा: ~65~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy