________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४१७] दीप अनुक्रम [४५५]]
गताः-निवास प्राप्ता इत्यर्थः, 'एगइया यत्यत्ति एकका-एकतरा निर्ग्रन्था निर्यथिका वा चः पुनरर्थः अत्र-ग्रामादौ उपाश्रयं-गृहपतिगृहादिकमिति, तथा 'अत्धेति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा 'एगाया' एके केचन नागकुमारावासादौ वासमुपागताः अथवा 'अत्थेति इह सम्बध्यते अस्ति सन्ति भवन्ति निवासमुपगता इति, तस्य च ना-| |गकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच निग्रेन्धिकारक्षार्थमेकत एवं स्थानादि कुर्वाणा नाति-X | कामन्तीति, तथा आमुष्णन्तीत्यामोपका:-चौरा दृश्यन्ते ते च इच्छन्ति निग्रन्थिकाः 'चीवरयडियाए'त्ति चीवरप-1 तिज्ञया-वस्त्राणि गृहीष्याम इत्यभिप्रायेण प्रतिगृहीतुं यत्रेति गम्यते तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकतः स्थानादिकमिति ४ | तथा मैथुनप्रतिज्ञया-मैथुनार्थमिति ५ । इदमपवादसूत्रम् , उत्सर्गश्चापवादसहितो भाष्यगाथाभिरवसेयस्ताश्चेमाः-"भय
णपयाण चउण्हं [एकः साधुरेका स्त्रीत्यादिभङ्गकानामित्यर्थः> अन्नतरजुए उ संजए संते । जे भिक्खू विहरेजा अह| वावि करेज सञ्झायं ॥१॥ असणादिं वाऽऽहारे उच्चारादि च आचरेजाहि । निहरमसाधुजुत्तं अन्नतरकहं च जो कहए ॥२॥[चतुर्णी भजनापदानामन्यतरयुतः सन् संयतो यो भिक्षुर्विहरेत् अथवा स्वाध्यायमपि कुर्यात् ॥ १॥ | अशनादि वाऽऽहरेदुच्चारादि वाऽऽचरेत् असाधुयुक्तां निष्ठुरामन्यतरां कथां च कथयेद्यः ॥२॥] [स्त्रीभिः सहेति > "सो आणाअणवत्यै मिच्छत्तविराहणं तहा दुविहं । पावइ जम्हा तेणं एए उ पए विवजेजा ॥३॥” इति [स आज्ञाभं-- गमनवस्था मिथ्यात्वं विराधनां तथा द्विविधां । प्राप्नोति. यस्मात्तत एतानि स्थानानि वर्जयेत् ॥ ३॥] "बीयपयमणप्पजे | [[अपवादोऽनात्मवशे इत्यर्थः > गेलनुवसग्गरोहगडाणे । संभमभयवासामु य खंतियमाईण निक्खमणे ॥ ४ ॥” इति, Ik
Eaatondol
~62~