SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [२], मूलं [४१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७] दीप अनुक्रम [४५५]] श्रीस्थाना-II अनात्मीयत्वे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । संभ्रमे भये वर्षासु च शान्तिक (वृद्ध) प्रभृतीनां निष्क्रमणे द्वितीयपदं स्थाना सूत्र- n] अचेलः क्षिप्तचित्तत्वादिना, क्षिप्तचित्तः शोकेन, तनतिजागरकाः साधवो न विद्यन्ते ततो निर्ग्रन्धिकाः पुत्रादिकमिव वृत्तिः 8 सङ्गोपायन्तीति न ततोऽप्यसावाज्ञामतिकामति १, दृप्तचित्तो हर्षातिरेकात् २, यक्षाविष्टो-देवाधिष्ठितः ३, उन्माद-निन्थानां प्राप्तो वातादिक्षोभात् ४, निग्रन्थिकया कारणवशात्पुत्रादिः प्रत्राजितः, स च बालत्वादचेलो महानपि वा तथाविध | निर्ग्रन्थी॥३१५॥ |वृद्धत्वादिनेति । अत्र चोत्सर्गापवादौ भाष्याभिहितावेवम्-'जे भिक्खू य सचेले ठाणनिसीयण तुपट्टणं वावि । घेएज्ज भिः सह सचेलाणं मछमि य आणमाईणि ॥१॥ इय संदसणसंभासणेहि भिन्नकहविरहजोगेहि ॥ [दोषा भवन्तीति > तथा-15ोनादि सिज्जातरादिपासण वोच्छेय दुदिधम्मत्ति ॥२॥ [यो भिक्षुः सचेलोऽपि स्थान निषीदनं त्वरवर्तनं वा चेतयेत् । | सू०४१७ सचेलानां साध्वीनां मध्ये तस्याज्ञादीनि ॥ १॥ इह दर्शनसंभाषणैः भिन्नकथाभिर्विरहयोगैः । शय्यातरादिभिर्दर्शनं ब्यु-1 इच्छेदः दुर्दष्टधर्म इति (अवज्ञा) ॥२॥] तथा-"संवरिएविहु दोसा किं पुण एगतरणिगिण उभओ वा । दिहमदिट्टब्वं मे दिद्विपयारे भवे खोभो ॥३॥" [संवृतेऽपि दोषा एव किं पुनरेकतरस्मिन्नग्ने उभयस्मिन् वा । ममादृष्टव्यं दृष्टमिति दृष्टिप्रचारे भवेत् क्षोभः॥१॥] इत्युत्सर्ग:-"बीयपदमणप्पज्जे गेलनुवसग्गरोहगाणे । समणाणं असईए समणीपब्वाविए चेव ॥१॥" इति। [द्वितीय पदमनात्मवशे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । श्रमणानामसति श्रमणीप्रवाजिते चैव ॥१॥] धर्म नातिकामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्वाराणि तस्यैव च प्रतिपक्षत्वात् संवरद्वाराणि पुनराश्रयविशेषांश्च दण्डक्रियालक्षणानापरिज्ञासूत्रादाह wwwjangalray ~63~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy