________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४१७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ।।
श्रीस्थानानसूत्रदृत्तिः
MC
प्रत
सूत्रांक
॥
१४॥
भिः
सह
[४१७] दीप अनुक्रम [४५५]]
गता एगतिया यल्प उपस्सयं लभंति एगतिता णो लभंति सत्थेगतितो ठाणं वा जाब नातिकमंति २, अत्यगतिता ५ स्थाना निग्गंथा य २ नागकुमारावासंसि वा (सुवण्णकुमारावासंसि वा). वासं उवागता नत्थेगयओ जाव णातिकमति ३, आमो- उद्देशः२ सगा दीसति ते इच्छंति निग्गंधीओ चीवरपडिताते पडिगाहित्तते तत्थेगवओ ठाणं वा जान णातिकमंति ४, जुवाणा नियन्धाना दीसंति ते इच्छंति निरगंधीमो मेहुणपडिताते पडिगाहित्तते तत्थेनयओ ठाणं वा जाव णातिकमंति ५, इनेतेहि पंचर्हि निर्ग्रन्थीठाणेहिं जाव नातिकमति । पंचहि ठाणेहि समणे निरगंथे अचेलए सचेलियाहिं निग्गंधीहिं सविं संवसमाणे नाइकमति, तं०-खिचित्ते समणे णिगंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निगगंधीहि सविं संवसमाणे णातिकमति स्थानादि १, एवमेतेणं गमएणं दित्तचित्ते जक्खातिढे उम्झायपत्ते निग्गंथीपब्वावियते समणे णिगंथेहिं अबिजमाणेहिं अचेलए सू०४१७
सचेलियाहिं णिग्गंधीहिं सद्धिं संवसमाणे णातिकमति (सू०४१७) 'पंचहिं'इत्यादि, सुगम, नवरं 'एगयओत्ति एकत्र 'ठाणे ति कायोत्सर्ग उपवेशनं वा 'सेजति शयनं 'निसीहिय'ति | स्वाध्यायस्थानं 'चेतयन्तः' कुर्वन्तो 'नातिकामन्ति' न लग्यन्ति, आज्ञामिति गम्यते, 'अस्थि'त्ति सन्ति भवन्ति 'एगयय-1 त्ति एके केचन 'एकां' अद्वितीयां 'महतीं विपुलामग्रामिकामकामिकां वा-अनभिलपणीयां छिन्ना आपाताः सार्थगोकुला-15 दीनां यस्यां सा तथा तां दीर्घोऽध्वा-मार्गो यस्यां सा तथा तां दीर्घावान, मकारस्त्वागमिका, दीर्घोऽद्धा था-कालो निस्तरणे यस्याः सा दीर्घाद्धा तामटवीं-कान्तारमनुप्रविष्टा दुर्भिक्षादिकारणवशात् 'तत्र' अटव्यां' 'एगयज'त्ति एकतः |
&ा॥३१४॥ एकत्रेत्यर्थः स्थानादि कुर्वन्तः आगमोतसामाचार्या नातिकामन्ति १, तथा राजधानी यत्र राजा अभिषिच्यते वासमुप
~61~