SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [२], मूलं [४१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१६] दीप अनुक्रम [४५४] व्यापन्नश्रोताः, तथा व्यादिग्धं व्याविळू वा-वातादिव्याप्तं विद्यमानमप्युपहतशक्तिक श्रोता-उक्तरूपं यस्याः सा व्या-18 दिग्धश्रोता व्याविद्धश्रोता ना, तथा मैथुने प्रधानमनं मेहनं भगश्च तत्प्रतिषेधोऽनङ्गं तेनानङ्गेन-अहार्यलिङ्गादिना अ-1 नङ्गे वा-मुखादौ प्रतिषेवाऽस्ति यस्याः अनङ्गं वा-काममपरापरपुरुषसम्पर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गप्रति विणी, तथाविधवेश्यावदिति, ऋतौ-ऋतुकाले नो-नैव निकामम्-अत्यर्थं बीजपातं यावत् पुरुष प्रतिषेवत इत्येवंशीला| दनिकामप्रतिपेविणी 'वाऽपी'ति उत्तरविकल्पापेक्षया समुच्चये समागता वा 'से' तस्यास्ते प्रतिविध्वंसन्ते-योनिदोषादुप हतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेवहिः पतन्तो विध्वंसन्ते इति, उदीर्ण च-उत्कट तस्याः पित्तप्रधानं शोणितं स्यात् तचाबीजमिति, पुरा वा-पूर्व वा गर्भावसरात् देवकर्मणा-देवक्रियया देवतानुभावेन शक्त्युपघातः स्यादिति शेपः, अथवा देवश्च कार्मणं च-तथाविधद्रव्यसंयोगो देवकाम्मेणं तस्मादिति, पुत्रलक्षणं फलं पुत्रो वा फलं कायस्य कर्मणस्तत्पुत्रफलं तद्वा नो निर्विष्टं भवति, अलब्धं अनुपातं स्यादित्यर्थः, 'थेवं बहुनिब्बेस' इत्यादी निवेशशब्दस्य लाभार्थस्य दर्शनादथवा पुत्रः फलं यस्य तत्पुत्रफलं-दानं तज्जन्मान्तरेऽनिर्विष्ट्र-अदत्तं भवति, निर्विष्टस्य दत्तार्थत्वात् , यथा 'नानिविट्ठ लग्भाइ'त्ति । ख्यधिकारादेव साध्वीवक्तव्यताप्रतिवद्धं सूत्रद्वयमिदमाह पंचहि ठाणे निगांवा निग्गंधीजो य एगतो ठाणं वा सिजं वा निसी हियं वा चेतेमाणे णातिकमंति, २०-अस्थेगश्या निमांथा निग्गंधीओ य एवं मई अगामितं छिन्नावार्य दीहमद्धमडविमणुपविष्टा तत्थेगयतो ठाणं या सेज वा निसी. हियं वा घेतेमाणे णातिकमति १, अस्थेगश्या गिरगंथा २ गामंसि वाणगरंसि वा जाव रायहाणिसि वा वासं उवा स्था०५३ ~60
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy