________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४१६]
दीप अनुक्रम [४५४]
श्रीस्थाना- पुत्रार्थिनीत्वाच्छीलरक्षिकत्वाच्च 'सेति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्, तथा 'परो वत्ति श्वशुप्रभृतिकः पुत्रा-४५ स्थाना० सूत्र
भार्थमेव 'से' तस्या योनाविति गम्यते, तथा 'विपर्ड'ति समयभाषया जलं तच्चानेकधेत्यत उच्यते-शीतोदकलक्षणं यद्वि- उद्देशः२ वृत्तिः कट-पल्वलादिगतमित्यर्थः तेन चा 'से' तस्या आचमत्याः पूर्वपतिता-उदकमध्यवर्तिनः शुक्रपुद्गला: अनुप्रविशेयुरिति,131
गर्भधरदिइएहीत्यादि निगमनमिति । अप्राप्यौवना प्राय आवर्षद्वादशकादारीवाभावात् तथाऽतिकान्तयौवना वर्षाणां पञ्च- णाधरणे ॥३१३ ॥
पञ्चाशतः पञ्चाशतो वा आर्त्तवाभावादेव, यतोऽवाचि-"मासि मासि रजः स्त्रीणामजस्रं सवति व्यहम् । वत्सराद् द्वा- सू०४१६ दशादूर्व, याति पश्चाशतः क्षयम् ॥ १॥ पूर्णषोडशवर्षा खी, पूर्णविंशेन संगता । शुद्धे गर्भाशये १ मार्गे २, रते ४ शुक्रे ५ ऽनिले ५ हृदि ६ ॥२॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो चा, गर्भो भवति नैव वा ॥३॥” इति, शुद्धे-निर्दोषे गर्भाशयादिपटू इत्यर्थः, तथा जातेः-जन्मत आरभ्य वन्ध्या-निवर्वीजा जातिवन्ध्या, तथा ग्लान्येन-लानत्वेन स्पृष्टा ग्लान्यस्पृष्टा-रोगादिता, तथा दौर्मनस्य-शोकाद्यस्ति यस्याः सा दौर्मनस्थिका तद्वा सञ्जातमस्या इति दौर्मनस्थितेति, 'इचेएही'त्यादि निगमनं । 'नित्यं सदा न व्यहमेय ऋतू-रक्तप्रवृत्तिलक्षणो यस्याः सा
नित्यतुका, तथा न विद्यते ऋतू-रक्तरूपः शास्त्रप्रसिद्धो वा यस्याः सा अनृतुका, तथाहि-"ऋतुस्तु द्वादश निशाः, 18|पूर्वास्तिस्रोऽत्र निन्दिताः। एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥१॥ पद्मं सोचमायाति, दिनेऽतीते 18॥
यथा तथा । ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥२॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः । ईपत्कृष्णं ॥३१३॥ Pाविगन्धं च, बायुर्योनिमुखानुदे ॥३॥" इति, तथा व्यापन-विनष्ट रोगतः श्रोतो-गर्भाशयश्छिद्रलक्षणं यस्याः सा
ॐ
AIMERucatil
पुरुषेण सह संवास-रहितेपि गर्भ-धारणस्य कारणा:
~59~