________________
आगम
(०३)
प्रत
सूत्रांक [४१६ ]
दीप
अनुक्रम [४५४]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [ ४१६] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३]
fe, कपोसट्टे व से वत्ये अंतो जोणीते अणुपवेसेजा, सई वा सा सुकपोमाले अणुपवेसेजा, परो व से सुकपोगले अणुपवेसेक्षा, सीओदगवियडेण वा से आयममाणीते सुकपोग्गला अणुपवेसेना, इथेतेहिं पंचहि ठाणेहिं जाब घरेखा १ पंचहि ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणावि गर्भ नो घरेज्जा, सं० - अप्पत्तजोवणा १ अतिकंतजोवणा २ जातिवंशा ३ गेलन्नपुडा ४ दोगणंसिया ५ इवेतेहिं पंचहि ठाणेहिं जाब नो घरेज्जा २ । पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि नो गन्भं घरेखा, सं० निञ्चोडया अगोडया बावन्नसोया वाविद्धसोया अगपडिलेवणी, इजेतेहि पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीचि गन्धं णो घरेजा ३ पंचहिं ठाणेहिं इत्थी० [सं०
उमिणो निगामपढिसेविणी तावि भवति, समागता वा से सुकपोग्गला पडिविद्धसंति उदिने वा से पित्तसोणि पुरावा देवकम्मणा पुत्तफले वा नो निहिडे भवति, इथेतेहिं जाव नो घरेजा ४ | ( सू० ४१६ ) 'पंच' इत्यादि सूत्रचतुष्टयं कण्ठां, नवरं 'दुब्बियड'त्ति विवृता- अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुःशब्देन विशेष्यते दुष्ठु विवृता दुब्वृिता परिधानवर्जितेत्यर्थः अथवा विवृतोरुका - दुबिवृता, दुबिवृत्ता या सती दुर्भिषण्णा- दुष्टु विरूपतयोपविष्टा गुह्यप्रदेशेन कथञ्चित्पुरुषनिसृष्टशुक्रपुङ्गलवद्भूमिपट्टादिकमासनमाक्रम्य निविष्टा सा दुबिवृत दुर्न्निपण्णेति शुक्रपुङ्गलान् कथञ्चित्पुरुष निसृष्टानासनस्थानधितिष्ठेत् -योन्याकर्षणेन संगृह्णीयात्, तथा शुक्रपुद्गलसंसृष्टं 'से' तस्याः स्त्रिया वस्त्रमन्तः-मध्ये योनावनुप्रविशेत्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि केशिमातुः केशवत्कण्डूयनार्थं रक्तनिरोधनार्थं वा तथा प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत्, तथा 'स्वयं' मिति
Education Intimational
पुरुषेण सह संवास-रहितेपि गर्भ धारणस्य कारणाः
For Personal Private Only
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~58~