________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्रवृत्तिः ॥३१॥
सूत्रांक
[४१५]
दीप अनुक्रम [४५३]
उद्यानं तु चम्पकवनाद्युपशोभितमिति, 'संपरिक्खिवित्त'त्ति संपरिक्षिप्य परिवार्य सन्निविशेत्-क्रीडाद्यर्थं गत आवासस्थाना० कुर्यादिति पञ्चममिति, 'इचेही'त्यादिना निगमनं, इह च पीठादीनामर्पणस्य ग्रहणव्यतिरेकेणासम्भवात् तद्रहणमध्य-14 उद्देशः२ नेनैव सहीतं द्रष्टव्यमिति, भवन्ति चात्र गाथा:-"थंतेउरं च तिविहं जुन्नं नवयं च कन्नगाणं च । एकेकंपि य दु- अन्तःपुरविहं सहाणे चेव परठाणे ॥१॥ एतेसामन्नयरं रन्नो अंतेउरं तु जो पविसे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे हा प्रवेशः M॥२॥ सद्दाइइंदियत्थोवओगदोसा न एसणं सोहे । सिंगारकहाकहणे एगयरुभए य बहुदोसा ॥३॥ बहियावि[नि- सू०४१५ गतस्येत्यर्थः > होति दोसा केरिसिगा कहणगिण्हणाईआ। गब्बो बाउसिअत्तं सिंगाराणं च संभरणं ॥ ४॥ [स्यन्त:पुरं च त्रिविध जीर्ण तारुणं च कन्यकानां च । एकैकमपि च द्विविधं स्वस्थाने परस्थाने चैव ॥१॥ एतेषामन्यतर-1 दाज़ोन्तःपुरं य एव प्रविशेत् स आज्ञानवस्थामिथ्यात्वविराधनाः प्रामुयात् ॥ २॥ शब्दादिष्विन्द्रियार्थेषूपयोगदोषेनै-16 षणां न शोधयेत् भंगारकथाकथने एकतरोभयदोषाः बहुदोषाश्च ॥३॥ बहिरपि दोषा भवन्ति कीदृशाः कथनग्रहणादिकाः गर्यो बाकुशिकत्वं शृंगाराणां स्मरणं च ॥४॥] "वितियपद [अपवाद इत्यर्थः> मणाभोगा १ बसहि | परिक्खेव २ सेजसंधारे ३ । यमाई दुहाणं आवयमाणाण ४ कज्जेसु ५ ॥५॥" इति। [अनाभोगाद्वसतिपरिक्षेपात् शय्यासंस्तारकार्थाय दुष्टानां हयादीनां आपतता (रक्षार्थ) कार्येषु प्रवेशे द्वितीयं पदं ॥१॥] अनन्तरमन्तःपुरसूत्रत्वात् स्त्रीगतमुक्तमधुनाऽपि तद्गतमेव क्रियाविशेषमाह
|॥ ३१२॥ पंचहिं ठाणेनिमित्थी पुरिसेण सचि असंवसमाणीवि गम्भं धरेजा, तं०--इत्थी दुविबडा दुन्निसण्णा सुक्पोग्गले अ
कर
~57~