________________
आगम
(०३)
प्रत
सूत्रांक
[ ४१५]
दीप
अनुक्रम
[४५३]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४१५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Education)
पवेसेना ४ बहिता व णं आरामगयं वा उाणगयं वा रायतेउरजणो सम्वतो समता संपरिक्खिवित्ता णं निवेसिज्जा । इथेतेहिं पंचहि ठाणेहिं समणे निम्गंचे जाव णातिक्रम (सू० ४१५ )
नाइकमति आज्ञामाचारं बेति, नगरं स्यात् भवेत् सर्वतः सर्वासु दिक्षु समन्ताद्-विदिक्षु, अथवा सर्वतः किमुक्तं भवति । समन्तादिति, गुप्तं प्राकारवेष्टितत्वात् गुप्तद्वारं द्वाराणां स्थगितत्वात् श्राम्यन्ति तपस्यन्तीति श्रमणाः मा व धीरिति प्रवृत्तिर्येषा ते माहनाः- उत्तरगुणमूलगुणवन्तः संयता इत्यर्थः अथवा श्रमणाः शाक्यादयः माहना-ब्राह्मणा 'नो संचाएन्ति'सि न शक्नुवन्ति, भक्ताय पानाय वा निष्क्रमितुं वा निर्गन्तुं नगरात् तद्बहिर्भिक्षाकुलेषु भिक्षित्वा तथैव प्रवेष्टुं चेति, ततस्तेषां श्रमणादीनां प्रयोजने विज्ञापनाय राज्ञोऽन्तःपुरस्थस्य प्रमाणभूतराज्ञ्या वा राजान्तःपुरमनुप्रविशेद्, इह च शाक्यादीनां प्रयोजने यद्राज्ञो विज्ञापनं तदपवादापवादरूपं, असंयताविरतत्वात्तेषां एतच्च किञ्चिदात्यन्तिकं सङ्घादिप्रयोजन मवलम्बमानानां भवतीति समवसेयमित्येकं, तथा कृतप्रयोजनैः प्रतिहियते - प्रतिनीयते यत्तत्प्रतिहारम योजनत्वात् प्रातिहारिकं पीठं पट्टादिकं फलकं-अवष्टम्भफलकं शय्या-सर्वाङ्गीणा फलकादिरूपा संस्तारको - लघुतरोऽथवा शय्या शयनं तदर्थः संस्तारकः शय्यासंस्तारको द्वन्द्वैकवद्भावात् पीठफलकशय्यासंस्तारकं 'पचप्पिणमाणे' ति आर्यत्वात् प्रत्यर्पयितुं तत्प्रविशेत् यस्माद् यदानीतं तत्तत्रैव निक्षेतव्यमिति कृत्वेति द्वितीयं, हयादेर्दुष्टादागच्छतो भीत इति तृतीयं पर:- आत्मव्यतिरिक्तः 'सहस'ति अकस्मात् 'बलस'त्ति बलेन हठात् सकारस्त्वागमिको बाहौ गृहीस्वेति चतुर्थ, 'बहिया व'ति नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्ग्रन्थं तत्र आरामो विविधपुष्पजात्युपशोभित
For Personal Prof
~56~