________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४१३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
*
*
सूत्रांक [४१३]
दीप अनुक्रम [४५१]
*
श्रीस्थाना-ठाविकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानमुच्चारादिभात्रकसंग्रहणं लोचकरणं शैक्षामनाजनं प्राग्गृहीतानां भ-1|५स्थाना
सूत्र- स्मडगलकादीनां परित्यजनमितरेषां ग्रहणं द्विगुणवर्षांपग्रहोपकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो | उद्देशः२ वृत्तिः गमनवर्जनमित्यादिकः, उक्तंच-"दब्वट्ठवणाऽऽहारे विगई संथारमत्तए लोए । सच्चित्ते अच्चित्ते वोसिरणं गणधर- महाना॥३१॥
णाइ ॥१॥” इति [ द्रव्यस्थापनाऽऽहारे विकृतिः संस्तारकमात्रकलोचाः सचित्तेऽचित्ते व्युत्सर्जन ग्रहणं धारणं इत्यादि |त्तारेतरी॥१॥] 'दबट्ठवण'त्ति निशीधे द्वारपरामर्श इति ॥ ज्ञानमेवार्थों यस्य स ज्ञानार्थस्तद्भावस्तत्ता तया ज्ञानार्थतया- प्रथमप्रावृज्ञानार्थत्वेन तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यादेरस्ति स च भक्तं प्रत्याख्यातुकामस्ततो यद्यसौ तत्सकाशान्न गृह्यते पर्युषणाततोऽसौ व्यवच्छिद्यते अतस्तद्ब्रहणार्थ ग्रामानुग्राम द्रोतुं कल्पते, एवं दर्शनार्थतया-दर्शनप्रभावकशास्त्रार्थित्वेन, चा
| विहारेतरी रित्रार्थतया तु तस्य क्षेत्रस्यानेषणात्यादिदोषदुष्टतया तद्रक्षणार्थ, तथा 'आयरियउवज्झाए'त्ति समाहारद्वन्द्वत्वा
| सू०४१२ दाचार्योपाध्यायं वा 'से' तस्य भिक्षोः 'वीसुंभेजत्ति विष्वक्-शरीरात् पृथग्भवेत् जायेत बियेतेत्य), ततस्तत्र | PI
४१३ गच्छे अन्यस्याचार्यादेरभावाद् गणान्तराश्रयणार्थ अथवा 'वीमुंभेज'त्ति विनम्भेत तस्य साधोराचार्यादिविश्रब्धो भवेत् ततोऽत्यन्तरहस्यकार्यकरणायेति, तथा आचार्योपाध्यायानां वा बहिस्ताद् वर्षाक्षेत्रस्य वर्तमानानां वैयावृत्त्यकरणतायै प्रेषितस्याचार्यादिना द्रोतुं कल्पत इति, उक्तंच-"असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । नाणाइतिगस्सट्ठा ३ वीसुंभण ४ पेसणेणं च ५॥१॥" इति । [अशिवेऽवमौदर्ये राजद्विष्टे भये ग्लानत्वे वा ज्ञानादित्रिकाथै विप्वग्भवनेन प्रेषणेन च ॥१॥]
ForParamasPrvammoni
~53~