________________
आगम
(०३)
प्रत
सूत्रांक
[ ४१३]
दीप
अनुक्रम
[४५१]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
मूलं [४१३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [ ५ ], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
उपयावण अगणी इहरा पणओ हरियकुंथू ॥ २ ॥” इति [ षट्रायविराधनाऽऽपतनं विषमस्थाणुकण्टकेषु वहनमभिहननं वृक्षादावाद्वैताश्वापदाः स्तेनो उपचरकर्शका ॥ १ ॥ अक्षुण्णेषु पथिषु पृथव्युदकं ( भौमांतरिक्षभेदं भवति द्विविधं आईप्रतापनेऽग्निः इतरथा पनको हरिते कुंथुस्खसे ॥ १ ॥ ] ततस्तत्र प्रावृषि किमत आह-पकस्माद् ग्रामादवधिभूतावुत्तरग्रामाणामनतिक्रमो ग्रामानुग्रामं तेन ग्रामपरम्परयेत्यर्थः अथवा एकग्रामाल्लघुपश्चाद्भावाभ्यां ग्रामोऽणुग्रामो, गामो य अणुगामो य गामाणुगामं, तत्र 'दूइजित्तए'सि द्रोतुं विहर्तुमित्युत्सर्गः, अपवादमाह - 'पंचे 'त्यादि, तथैव, नवरमिह प्रव्यथेत -ग्रामाच्चालयेन्निष्काशयेत् कश्चित् उदकौघे वा आगच्छति ततो नश्येदिति, उक्तं च-- "आवाहे दुभिक्खे भए दओघंसि वा महांसी । परिभवणताळणं वा जया परो वा करेज्जासि ॥१॥” इति [आवाहे दुर्भिक्षे भये महति दकौघे परिभवनं ताडनं वा यदा परः करिष्यति ॥ १ ॥ ] तथा वर्षासु वर्षाकाले वर्षो दृष्टिवर्षावर्षो वर्षासु वा आवास:अवस्थानं वर्षावासस्तं, स च जघन्यतः आकार्त्तिक्याः दिनसष्ठतिप्रमाणो मध्यवृत्या चतुर्मासप्रमाणः उत्कृष्टतः पण्मासमानः, तदुक्तम्- "इअ सत्तरी जहन्ना असिह नउई वीसुतरसयं ध। जइ वासे मग्गसिरे दस राया तिन्नि उकोसा || १||” [ मासमित्यर्थः > "काऊण मासकप्पं तत्थेव ठियाण तीत मग्गसिरे । सालंबणाण छम्मासिओ उजेडुग्गहो होइ ॥ १ ॥” इति, [ इति सप्ततिर्जघन्योऽशीतिर्नवतिविंशत्युसरं शतं च यदि मार्गशीर्षे वर्षेत् दशरात्राणि त्रीणि यावदुत्कृष्टः ॥ १ ॥ कृत्वा मासकल्पं तत्रैव स्थितानां मार्गशीर्षेऽतीते सालंबनानां पाण्मासिकस्तु ज्येष्ठावग्रहो भवति ॥ १ ॥ ] 'पज्जोसषियासि परीति - सामस्त्येमोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धानामित्यर्थः पर्युषणाकल्पश्च म्यूनोदरताकरणं
For Personal Prof
~ 52~
you