________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
सूत्रवृत्तिः ॥३०९॥
उद्देशः२ महानद्यु
CA
सूत्रांक [४१३]]
दीप अनुक्रम [४५१]
शेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति, उक्तं च-"सालंबणो पडतोवि अप्पयं दुग्गमेऽवि धारेइ ।
५ स्थाना० इय सालवणसेची धारेइ जई असढभावं ॥१॥ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इय निकारणसेवी पडइ भयोहे अगाहम्मि ॥२॥" इति, [पतन्नपि सालम्बन आत्मानं दुर्गमेऽपि धारयति एवं सालंबनसेवी यतिरशउभावं धारयति ॥१॥ आलम्बनहीनः पुनः स्खलितोऽधो दुरुत्तरे निपतति एवं निष्कारणसेवी अगाघे भवौघे पतति , तारेतरी॥१॥] तथा, 'पढमपाउसंसित्ति इह आषाढश्रावणी प्रावृद्, आषाढस्तु प्रथमप्रावृट, ऋतूनां वा प्रथमेति प्रथ
प्रथमप्रावृमप्रायद्, अथवा चतुर्मासप्रमाणो वर्षाकालः प्रावृडिति विवक्षितः, अत्र सप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागे तावन्न
ट्पर्युषणाकल्पत एवं गन्तुं, प्रथमभागेऽपि पञ्चाशदिनप्रमाणे विंशतिदिनप्रमाणे वा न कल्पते जीवव्याकुलभूतत्वाद्, उक्तंच
| विहारेतरौ | "एत्थ य अणभिग्गहियं वीसइराई सवीसयं मासं । तेण परमभिग्गहियं गिहिनायं कसियं जाव ॥१॥" ति, [विंशति ।
सू०४१२रात्रिंदिवाना सविंशतिरात्रिंदिवं मासं । अत्रानभिगृहीतं ततः परमभिगृहीतं गृहिज्ञातं कार्तिकं यावत् ॥१॥] अन-15
४१३ भिगृहीत-अनिश्चितमशिवादिभिनिर्गमभावाद्, आह च-"असिवादिकारणेहिं अहया वासं न सुद्द आरद्धं । अभिव-IN ट्ठियंमि बीसा इयरेसु सवीसई मासो ॥१॥" इति, [अशिवादिभिः कारणैरथवा वर्षणं न सुष्टु आरब्धं । अभिवड़िते |विंशतिः इतरेषु सविंशतिर्मासः ॥१॥] यत्र संवत्सरे अधिकमासो भवति तत्र आषाड्या विंशतिदिनानि यावदनभि
ग्रहिक आबासोऽन्यत्र सविंशतिराचं मास-पञ्चाशतं दिनानीति, अत्र चैते दोषा:-"छक्कायविराहणया आवडणं विस- ३०० | मखाणुकंटेसु । वुज्क्षण अभिहण रुक्खोल्लसावए तेण उवचरए ॥ १॥ अक्खुन्नेसु पहेसु पुढवी उदगं च होइ दुविहूं तु।
AMEducational
~51~