________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४१४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४१४]
दीप अनुक्रम [४५२]
पंच अणुपातिता पं० त०--हत्याकम्मं करेमाणे मेहुणं पडिसेवेमाणे रातीभोवणं भुंजेमाणे सागारिसपिंड भुंजेमाणे
रायपिंर्ड मुंजेमाणे (सू०४१४) 'अणुघाइय'त्ति न विद्यते उद्घातो-लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुद्घातं यथाश्रुतदानमित्यर्थः तद्येषां हैं प्रतिषेवाविशेषतोऽस्ति तेऽनुवघातिकाः, 'हस्तकर्म'समयप्रसिद्ध तत्कुर्वाणः, मैथुनम्--अब्रह्म अतिक्रमादिना सेवमानः, तथा भुज्यत इति भोजनं रात्रौ भोजनं रात्रिभोजनं तच्च द्रव्यतोऽशनादि, क्षेत्रतः समयक्षेत्रे कालतो दिवा गृहीतं दि-18 वा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्री गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवं चतुर्भङ्गरूपं भावतो रागद्वेपाभ्यां तद्भुञ्जानोऽनन्नित्यर्थः, अत्र दोषा:-“संतिमे सुहुमा पाणा"इत्यादिश्लोकत्रयं, तथा-"जइवि हु फासुग-1
दव्वं कुंथू पणगा तहावि दुप्पस्सा । पञ्चक्खं नाणीविहु राईभत्तं परिहरंति ॥१॥ जइवि य पिवीलिगाइ दीसति पपईवजोइउज्जोए । तहवि खलु अणाइन्नं मूलवयविराहणा जेणं ॥२॥" [यद्यपि द्रव्यं प्रासुकमेव तथापि कुंथुपनका
दुर्दाः । प्रत्यक्षज्ञान्यपि रात्रिभक्तं परिहरति ॥१॥ यद्यपि च पिपीलिकादयो दृश्यन्ते प्रदीपज्योतिष उद्योते तथापि अनाचीर्णमेव मूलत्रतविराधना येन ॥१॥] तथा अगारं-गृहं सह तेन वर्तत इति सागारः स एव सागारिका-शय्यातरस्तस्य पिण्डा-आहारोपधिरूपः, अन्यस्त्वसौ न भवति, उक्तं च-"तणछारडगलमल्लगसेज्जासंथारपीढलेवाई।। सेज्जायरपिंडो सो न होइ सेहो य सोबहिओ॥१॥” इति, [तृणक्षारडगलमलकशय्यासंस्तारकपीठलेपादिः शय्यातरपिंडो न स भवति सोपधिकः शैक्षश्च ॥१॥] सागारिकपिण्डस्तं भुञ्जानः, तद्भोजने चामी दोषाः-"तिस्थकरपडिक्कुट्टो
15645%2564562
CAMEucaton
ENTRENOTE
'अणुग्घातिक' शब्दस्य व्याख्या एवं तत् कारणा:
~54~