________________
आगम
(०३)
प्रत
सूत्रांक
[ ४१२]
दीप
अनुक्रम [४५०]
[भाग - 6] "स्थान" स्थान [ ५ ], उद्देशक [२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
- अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [४१२]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३०८ ॥
Education
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरोदेशके विविधा जीववक्तव्यतोक्ता इहापि सैवोच्यत इत्येवमभिसम्बन्धस्यास्येदमादिसूत्रम् -
नो कप्पइ निगंधाण वा निमांधीण वा इमाओ उद्दिट्ठाओ गणियाओ वितंजितातो पंच महण्णवातो महानदीओ अंतो मासस्स दुक्खुतो वा तिक्खुचो वा उत्तरितए वा संतरितए वा गंगा जडणा सरऊ एरावती मही, पंचदि ठाणेहिं कप्पति, सं० भवंसि वा १ दुब्भिक्खंसि वा २ पव्वहेज व णं कोई ३ दोघंसि वा एजमाणंसि महता बा ४ अणारितेसु ५ ( सू० ४१२ ) णो कप्पर णिमथाण वा निमथीण वा पढमपाउसंसि गामाणुगामं दूइजितर, पंचहि ठाणेहिं कप्पर, तं०—भयंसि वा दुब्भिक्संसि वा जाव महता वा अणारितेहिं ५ । वासावासं पज्जोसविताणं णो कप्पइ णिग्गंथाण वा २ गामाशुगामं दूइजित्तए, पंचहि ठाणेहिं कप्पर, तं० गाणयाए दंसणट्टयाए चरितद्वयाए आयरियउवज्झाया वा से बीसुंभेज्जा आयरितउज्झायाण वा बहिता वे आवञ्चं करणताते (सू० ४१३ ) अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - पूर्वसूत्रे केवलि निर्ग्रन्थगतं वस्तूतमिह तु छद्मस्थनिर्ग्रन्थगतं तदुच्यत इत्येबमस्याराद्गर्भसूत्राद् अन्येषां च सम्बन्धानां नो कप्पईत्यादीनां व्याख्या सुकरैव, नवरं 'नो कप्पड़'त्ति न कल्पन्ते-न युज्यन्ते, एकवचनस्य बहुवचनार्थस्यात् 'वत्थगन्धमलङ्कार' मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः साधवस्तेषां, तथा निर्ग्रन्थीनां साध्वीनां, इह प्रायस्तुल्यानुष्ठानत्वमुभयेषामपीतिदर्शनार्थी वाशब्दौ 'इमा' इति वक्ष्यमाणानामतः प्रत्यक्षासन्ना उद्दिष्टा:- सामान्यतोऽभिहिता यथा महानद्य इति गणिताः यथा पश्चेति व्यञ्जिता व्यक्तीकृताः यथा गङ्गे
अथ पंचम स्थानस्य द्वितीयो उद्देशक: आरब्धः
For Personal & Pre Only
~49~
५ स्थाना०
उद्देशः २ महानधुचारेतरी
प्रथमप्रावृ
पर्युषणा
बिहारेतरौ [सू०४१२
४१३
॥ ३०८ ॥