________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [४११] + गाथा १-३ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४११]
गाथा ||१-३||
दीप अनुक्रम [४४५-४४९]
थाक्षरार्थों वक्तव्यः, सूत्राभिलापस्त्वायसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषां वेब-सीयले गं अरहा पंचपुत्रासादे होत्था, तंजहा-पुन्यासाढाहिं चुए चइता गम्भ वकते, पुब्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति, व्याख्या त्वेवं -पुष्पदन्तो-नवमतीर्थकरः आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुलनवम्यां मूलनक्षत्रे च्युत-11 युवा काकन्दीनगर्यो सुग्रीवराजभार्यायाः रामाभिधानाया गर्भत्वेन व्युत्क्रान्तः ?, मूलनक्षत्रे मार्गशीर्षबहुलपशम्यां जाता, तथा मूल एव ज्येष्ठ शुद्धप्रतिपदि मतान्तरेण मार्गशीर्षबहुलषष्ठयां निष्कान्तः, तथा मूल एव कार्तिकशुद्धतृतीयायां केवलज्ञानमुलभ, तथा अश्वयुजः शुद्धनवम्यामादेशान्तरेण वैशाखबहुलषष्ठयां निर्वृत इति २, तथा शीतलोदशमजिनः प्राणतकल्पादिशतिसागरोपमस्थितिकाद्वशाखबहुलषष्ठयां पूर्वोपादानक्षत्रे च्युतः रुयुत्वा च भहिलपुरे दृढ
रथनृपतिभाया नन्दाया गर्भतया व्युत्कान्तः, तथा पूर्वाषाढावेव माघबहुलद्वादश्यां आतः, तथा पूर्वाषाढास्वेव ४ माघबहुलद्वादश्यां निष्कान्तः, तथा पूर्वाषाढास्वेव पौषस्य शुद्धे मतान्तरेण बहुले पक्षे चतुर्दश्यां ज्ञानमुत्पन्न, तथा त-18 तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणबहुल द्वितीयायां निर्वृत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूदत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तदर्शनार्थमाह
'समय'त्यादि, हस्तोपलक्षिता उत्तरा इस्तो वोत्तरो यासां ता हस्तोत्तराः-उत्तराः फाल्गुन्यः, पञ्चसु च्यवनगर्भहरणादिषु हस्तोत्तरा यस्य स तथा 'गर्भात्' गर्भस्थानात् 'गर्भ'न्ति गर्भे गर्भस्थानान्तरे संहृतो-नीता, निवृतस्तु स्वातिनक्षत्रे
कार्तिकामावास्थायामिति ॥ इति पञ्चमस्थानकस्य प्रथमोदेशको विवरणतः समाप्तः ॥ स्था०५२
भत्र पंचम स्थानस्य प्रथमो उद्देशक: परिसमाप्त:
~48~