SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७७६] प्रत सूत्रांक [७७६] श्रीस्थाना- रामरषट्पदपटल जुष्टपादपास्यापि विविधऋद्धिमतरविनेयसहस्रपरिवृतस्यापि स्वप्रभावप्रशमितयोजनश तमध्यगतवैरमा-६१० स्थाना. सूत्र- रिविड़रदुर्भिक्षाद्युपद्रवस्याप्ययमनुत्तरपुण्यसम्भारस्यापि यद्गोशालकेन मनुष्यमात्रेणापि चिरपरिचितेनापि शिष्यकल्पेना- देशः३ वृत्तिः प्युपसर्गः क्रियते तदाश्चर्यमित्याश्चर्याधिकारादिदमाह आश्चर्यदस अच्छेरगा पं० --उपसग १ गम्भहरणं २ इत्थीतित्थं ३ अभाविया परिसा ४ । कणस्स अवरकका ५ उत्तरणं दशकं ॥५२३॥ चंदसूराणं ६॥१॥हरिवंसकुलुप्पत्ती ७ चमरुप्पातो त ८ अट्ठसयसिद्धा ९ । अस्संजतेसु पूना १०, पसवि अर्ण सू०७७७ तेण कालेण ॥ २ ॥ (सू० ७७७) 'दसे'त्यादि आ-विस्मयतश्चर्यन्ते-अवगम्यन्त इत्याश्चर्याणि-अद्भुतानि, इह च सकारः कारस्करादित्वादिति, 'उव- सग्गे'त्यादि गाथाद्वयं, उपसृज्यते क्षिप्यते च्याव्यते प्राणी धर्मादेभिरित्युपसर्गा-देवादिकृतोपद्रवाः, तेच भगवतो म हावीरस्थ छद्मस्थकाले केवलिकाले च नरामरतिर्यकृता अभूवन, इदं च किल न कदाचिद्भूतपूर्व, तीर्थकरा हि अनुसदारपुण्यसम्भारतया नोपसर्गभाजनमपि तु सकलनरामरतिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाज्ययमों लोकेऽहुत-18 भूत इति १, तथा गर्भस्य-उदरसत्त्वस्य हरण-उदरान्तरसङ्क्रामणं गर्भहरणं एतदपि तीर्थकरापेक्षयाऽभूतपूर्व समगवतो महावीरस्य जातं, पुरन्दरादिष्टेन हरिणेगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात्रिशलाभिधानाया राजपच्या उदरे सङ्क्रमणाद्, एतदृष्यनन्तकालभावित्वादाश्चर्यमेवेति ३, तथा स्त्री-योपित्तस्यास्तीर्थकरत्वेनोत्पन्नायाः तीर्थ-द्वादशाङ्गं सहो । वा स्त्रीतीर्थं, तीर्थ हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनत्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्तयन्ति, इह त्ववसर्पिण्यां मि दीप अनुक्रम E पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~479~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy