SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७७७] ASE प्रत सूत्रांक [७७७] बिलामपरीपतेः कुम्भकमहाराजस्य दुहिता मल्यभिधाना एकोनविंशतितमतीर्थकर स्थानोत्पन्ना तीर्थं प्रवर्तितवती-151 त्यनन्तकालजातस्यादस्य भाषस्याबवतेति ३, तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोत| लोका, भूयते हि भगवतो बईमावस्य जम्भिकग्रामनगराद्धहिरुत्पन्न केवलस्य तदनन्तरं मिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामसविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्व| मिना कल्पपरिपालमान धर्मकथा बभूच, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतत्तीर्थकृतः कस्यापि भूतपूर्वमितीदमाश्चर्वमिति ४, तथा कृष्ण-नवमवासुदेवस्य अवरकका राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्य, भूयते हि पाण्डवभार्या द्रोपवीधातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्मराजेन देवसामर्थे नापहृता, द्वारका-15 बत्तीधास्तव्यश्च कृष्णो वासुदेवो नारदावुपलब्धतळ्यतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिर्देवः पञ्चभिः। पाण्डवैः सह बिपोजमलमप्रमाण जलधिमतिक्रम्य पनराज रणविमर्देन विजित्य द्रौपदीमानीतवान् , तत्र च कपिलवास-1 देवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमनवासामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुलक्ष्यति स्म, तक्तस्तेन पाश्चजम्बः पूरिता कृष्णेनापि तथैव ततः परस्परशशब्दश्रवणमजायतेति ५, तथा भगवतो महावीरस्य करनार्थमयतणमानाशात् समयसत्यभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोर्वभूवेदमप्याश्चर्यमेवेति ६ तथा हरे-पुरुषहै। विशेषस्य बंका-पुत्रपौमाधिपरम्परा हरिवंशस्ताक्षणं यत्कुलं तस्योत्पत्तिः हरिवंशकुलोत्पत्तिः कुल ह्यनेकधा अतो हरिवंशेन 8 विशिष्यते, पामेति मते हिमालयापेक्षया यत्तूत्तीय हरिवल्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना| दीप अनुक्रम [१००३] या SamEaucatunitammational पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~480~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy