________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७७६]
928
प्रत
ॐ45453
सूत्रांक [७७६]
मार्तण्डमण्डलमवलोक्य निर्निमेषया दृष्ट्या समन्तादवलोकयंस्तान् भस्मसाच्चकार, तन्निवारकवृद्धवाणिजकं तु न्यायदशीत्यनुकम्पया वनदेवता स्वस्थानं सनहारेति, एवं त्वदीयधर्माचार्यमात्मसम्पदाऽपरितुष्टमस्मदवर्णवादविधायिनमहं| स्वकीयेन तपस्तेजसाऽद्यैव भस्मसात्करिष्यामीत्येप प्रचलितोऽहं, त्वं तु तस्येममर्थमावेदय, भवन्तं च वृद्धवाणिजमिव | न्यायवादित्यादक्षिष्यामीति श्रुत्वाऽसावानन्दमुनि तो भगवदन्तिकमुपागत्य तत्सर्वमावेदयत्, भगवताच्यसाबभिहिता-एष आगच्छति गोशालकस्ततः साधवः शीघमितोऽपसरन्तु प्रेरणां च तस्मै कश्चिदपि मा दादिति गौतमादीनां निवेदयेति. तथैव कृते गोशालक आगत्य भगवन्तमभि समभिदधौ-सुष्टु आयुष्मन् काश्यप! साधु आयुष्मन् काश्यपाल मामेवं वदसि-गोशालको मङ्गलिपुत्रोऽयमित्यादि, योऽसौ गोशालकस्तवान्तेवासी स देवभूयं गतः अहं वन्य एव त|च्छरीरकं परीषहसहनसमर्थमास्थाय वत्तें इत्यादिकं कल्पितं वस्तूग्राहयन् तत्प्रेरणाप्रवृत्तयोद्धयोः साध्योः सर्वानुभू-I |तिसुनक्षत्रनामोस्तेजसा तेन दग्धयोर्भगवताभिहितो-हे गौशालक ! कश्चिच्चौरो प्रामेयकैः प्रारभ्यमाणस्तथाविधं दुर्गमलभमानोऽङ्गल्या तृणेन शूकेन वाऽऽत्मानमावृण्वन्नावृतः किं भवति?, अनावृत एवासी, वमप्येवमन्यथाजल्पनेनात्मानमाच्छादयन् किमाच्छादितो भवसि ?, स एव त्वं गोशालको यो मया बहुश्रुतीकृतस्तदेवं मा वोचः, एवं भगवतः समभावतया यथावत् अवाणस्य तपस्तेजोऽसौ कोपान्निससर्ज, उच्चावचाक्रोशैश्चाक्रोशयामास, तत्तेजश्च भगवत्यप्रभवत् | तं प्रदक्षिणीकृत्य गोशालकशरीरमेव परितापयदनुप्रविवेश, तेन च दग्धशरीरोऽसौ दर्शितानेकविधविक्रियः सप्तमरात्री कालमकार्षीदिति । महावीरस्य भगवतो नमन्निखिलनरनाकिनिकायनायकस्यापि जघन्यतोऽपि कोटीसञ्जयभक्तिभरनि
SASSASSASS
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~478~