________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७७६]
45
प्रत
सूत्रांक [७७६]
भिजति ते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुञा ४ केति तहारूवं समणं वा माहणं वा अचासातेजा से य अचासादिते देवे परिकुविए तस्स तेयं निसिरेजा, तत्थ फोडा संमुच्छंति, ते फोडा मिजंति, ते फोडा मित्रा समाणा तमेव सह तेतसा भासं कुज्जा ५, केति तहारूवं समणं वा माहणं वा अच्चासाएजा से त अचासातिते परिकुटिए देवेवि य परिकुविए ते दुहतो पडिण्णा ते तस्स तेतं निसिरेजा, तत्थ फोडा संमुच्छति सेसं तहेव जाव भासं कुजा ६, केति तहारूवं समणं वा माहणं वा अचासातेजा से य अचासातिते परिकुषिए तस्स तेत निसिरेजा, तत्य फोडा संमुच्छंति ते फोडा मिति तत्थ पुला संमुच्छति ते पुला भिजति ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुजा ७ एते तिनि आलावगा भाणितव्वा ९, केति तहारूवं समणं वा मादणं वा अचासातेमाणे तेतं निसिरेजा से त तस्थ णो कम्मइ णो पकम्मति, अंचियं २ करेति करेत्ता आताहिणपयाहिणं करेति २ ता उई बेहास उप्पतति २ से णं ततो पडिहते पडिणियत्तति २ ता तमेव सरीरगमणुदहमाणे २ सह तेतसा भास कुजा जहा बा गोसालस्स मंखलिपुत्तस्स तवेतेते १० (सू० ७७६) 'दसे'त्यादि, तृणवद्वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्य च बादरत्वेन तेन सूक्ष्माणां न दशविधत्वमिति, मूल-जटा कन्दः-स्कन्धाधोवती यावत्करणात् 'खंधे'त्यादीनि पञ्च द्रष्टव्यानि, तत्र स्कन्धः-स्थुडमिति यातीतं स्वक-यल्कः शाला-शाखा प्रवालं-अङ्कुरः पत्रं-पर्ण पुष्प-कुसुमं फल-प्रतीतं बीज-मिंजेति । दशस्थानका|धिकार एवं इदमपरमाह-सब्वेत्यादि सूत्रद्वयं, सर्वाः-सर्वदीर्घवताव्यसम्भवाः विद्याधरश्रेणयः-विद्याधरनगरश्रे
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~474~