________________
आगम
(०३)
प्रत
सूचांक
[७७२]
दीप
अनुक्रम
[९९६]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ५२० ॥
Education
[भाग - 6] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [ ७७२]
स्थान [१०],
उद्देशक [-1.
-
वसति ॥ १ ॥ ] ( 'जीवे 'ति जीविते, 'जीवो'त्ति वा नरलक्षणो जीव इत्यर्थः > तथा शाययति - स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा तथेति समुच्चये, तत्स्वरूपमिदम् - "हीणभिन्नस्सरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खओ वसई, संपत्तो दसमिं दसं ॥ १ ॥” इति । [ हीनभिन्नस्वरो दीनो विपरीतो विचित्तः दुर्बलो दुःखितो वसति दशमी दशां संप्राप्तः ॥ १ ॥ ] अनन्तरं पुरुषदशा उक्ताः अथ पुरुषसमानधर्मकाणां वनस्प तीनां ताः प्रकारान्तरत आह
दसविधा तणवणरसतिकारिता पं० तं०-मूले कंदे जाव पुप्फे फले बीये ( सू० ७७३ ) सम्वतोचि णं विजाहरसेडीओ दसदसजोवणाई विक्संभेणं पण्णत्ता, सव्वतोवि णं अभियोगसेढीओ दस दस जोयणाई विक्संमेणं पं० ( सू० ७७४) गेविजगविमाणाणं दस जोयणसयाई उद्धं उच्चत्तेणं पण्णत्ता ( सू० ७७५) दुसहि ठाणेहिं सह तेतसा भासं कुब्जा, तं० केति तहारूवं समणं वा माहणं वा अञ्च्चासातेजा से व अशासातिते समाणे परिकुविते, तस्स तेतं निसिरेज्जा, से तं परितावेति, सेत्तं परितावेता सामेव सह तेत्तसा भासं कुजा १, केति तहारूवं समणं माहणं वा अच्चासा-' तेजा से य अभ्यासातिते समाणे देवे परिकुविए तरस तेयं निसिरेजा सेत्तं परितावेति सेत्तं २ तमेव सह तेतसा भासं कुञ्जा २, केति तहारूवं समणं वा माहणं वा अचासावेजा, से य अवासातिते समाणे परिकुविए देवे त परिकुविते, दुहतो पडिण्णा तस्स तेयं निसिरेजा ते तं परिवाविति ते तं परितावेत्ता तमेव सह तेतसा भासं कुणा ३, केति तारू समणं वा माहणं वा अधासादेजा से य अचासातिते परिकुविए तस्स तेयं निसिरेना तत्य फोडा संमुच्छंति ते फोडा
Far Far & Pria Use Only
१० स्थाना.
उद्देशः ३ मूलादीनि श्रेणयः
ग्रैवेयकं तेजोलेश्याः
सू० ७७३
७७६
~473~
।। ५२० ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते