________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७७२]
प्रत
सूत्रांक [७७२]
SUCCCCASEAST
बुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया वा तद्योगाद्दशापि प्रज्ञा प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति, उक्तं च-"पंचमि च दस पत्तो, आणुपुवीरें जो नरो । इच्छियत्वं विचिंतेइ, कुटुंबं चा-2 भिकंखइ ॥१॥" इति [आनुपूा यो नरः पंचमी दशां प्राप्तः स इप्सितार्थ विचिन्तयति कुटुंब चाभिकांक्षते ॥१॥ तथा हापयति पुरुषमिन्द्रियेष्विति-इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनि करोतीति हापयति प्राकृतत्वेन च हायणित्ति, आह च-"छट्ठी उ हायणी नाम, जं नरो दसमस्सिओ। विरजई य कामेसु, इंदिएसु य हाय ॥१॥" इति [षष्ठी हायनी नानी यां नरो दशामाश्रितः कामेषु विरज्यते इंद्रियाणि च हीयते ॥१॥] तथा प्रपञ्चते-व्यक्तीकरोति प्रप
चयति वा-विस्तारयति खेलकासादि या सा मपञ्चा प्रपश्चयति घा-सयति आरोग्यादिति प्रपश्चा, आह च-"सत्तमि पच दस पत्तो, आणुपुब्बी जो नरो। निच्छूहइ चिक्कणं खेलं, खासई य अभिक्खणं ॥१॥” इति [सप्तमी प्रपंचा
दशां प्राप्त आनुपूळ यो नरः चिकणं श्लेष्माणं निष्काशयति अभीक्ष्णं कासते ॥१॥] तथा प्राम्भारमीपदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति सा प्राम्भारा, यतः-"संकुचियवलीचम्मो, संपत्तो अट्ठमि दस । नारीणमणभिप्पेओ, जराए परिणामिओ ॥१॥" इति, [संकुचितवलि चर्मा स्यात् सम्प्राप्तोऽष्टमी दशा नारीणामनभिप्रेतः जरया परिणामितः॥१॥] तथा मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुख-आभिमुख्यं यस्यां सा मुशुखीति, तत्स्वरूपं चेदम्-"नवमी मुंमुही नाम, जं नरो दसमस्सिओ । जराघरे विणरसते, जीवो वसइ अकामओ ॥१॥" इति [नवमी उन्मुखीनामी यां दशां नर आश्रितः जरया गृहे विनश्यति जीवितेऽपि अकामा
दीप
अनुक्रम [९९६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~472~