________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७७२]
प्रत
ACACA+
सूत्रांक
[७७२]
श्रीस्थाना- मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुषः पुरुषस्य कस्यचित्कुमारत्वेऽपि पालावि- १०स्थाना. गसूत्र
दशादशकसमाप्तिः स्थात् न चैवं तत उपचार एव युक्त इति, 'दशे'ति संख्या, दसाउ'त्ति वर्षदशकप्रमाणाः कालकृता वृत्तिः 18 अवस्थाः इह च वर्षशतायुग्रहणं विशिष्टतरदशस्थानकानुरोधात् विशिष्टतरत्वं च दशस्थानकस्यैवं वर्षेदशकप्रमाणा दशा18दशादशक दशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणान भवन्ति, बहुवर्षा था अल्पवर्षा
सू०७७२ ॥५१९॥
वा स्युरिति भावः, तत्र बालस्येयमवस्था धर्मधम्मिणोरभेदाद्वाला, स्वरूपं चास्याः-"जायमेत्तस्स जंतुस्स, जा सा 8 पढमिया दसा । न तत्थ सुहदुक्खाई, पहुं जाणंति बालया ॥१॥" इति, [जातमात्रस्य जन्तीयो सा प्रथमा दशा तत्र है सुखदुःखानि न बहुजानन्ति इति वाला ॥१॥] तथा क्रीडाप्रधाना दशा क्रीडा, उक्तं च-"बिइयं च दस पत्तो, माणा
कीडाहिं कीडइ । न तत्थ कामभोगेहिं, तिब्बा उप्पजए मई ॥१॥"[द्वितीयां क्रीडादशां प्राप्तो नानाक्रीडाभिः क्रीडते न तत्र कामभोगेषु तीत्रा मतिरुत्पद्यते ॥१॥] तथा मन्दो-विशिष्टबलबुद्धिकार्योपदर्शनासमर्थों भोगानुभूतावेव च समर्थों यस्यामवस्थायां सा मन्दा, उक्तं च-"तइयं च दसं पत्तो, आणुपुब्बीऍ जो नरो। समस्थो भुजिउँ भोए, जइ से अस्थि परे धुवा ॥१॥" इति, [तृतीयां मंददशां प्राप्तः आनुपूर्व्या यो नरः यदि तस्य निश्चिता भोगा: पूहे सम्ति तान् भोक्तुं समर्थः ॥१॥] भोगोपार्जने तु मन्द इति भावना, तथा यस्थामवस्थायां पुरुषस्य बलं भवति सा वळयोगात बला, उकं च-"चउत्थी य बला नाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसेउं, जइ होइ निरुवइयो ॥१॥" इति, [चतुर्थी च बला नाम यां दशामानितो नरः बलं दर्शयितुं समर्थः यदि भवति निरुपद्रवः ॥१॥] तथा प्रज्ञा-2
दीप
अनुक्रम [९९६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~471~