________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७७१]
प्रत
सूत्रांक [७७१]
'दसे'त्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थः, भिषणां प्रतिमा:-प्रतिज्ञा भिक्षुप्रतिमाः, 'एकेने त्यादि, दश दशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं । सर्वमीलने पञ्च शतानि पञ्चाशदधिकानि भवन्तीति, 'अहासुत्तमित्यादि, अहासुतं-सूत्रानतिक्रमेण, यावत्करणात् 'अ-18 हाअत्यं' अर्थस्य-निर्युक्त्यादेरनतिक्रमेण 'अहातचं शब्दार्थानतिक्रमेण 'अहामग्गं क्षायोपशमिकभावानतिक्रमण 'अहाकप्पं तदाचारानतिक्रमेण सम्यक्कायेन न मनोरथमात्रेण 'फासिया' विशुद्धपरिणामप्रतिपत्त्या 'पालिया' सीमां यावत्तपरिणामाहान्या 'शोधिता निरतिचारतया शोभिता वा तत्समाप्तावुचितानुष्ठानकरणतः, 'तीरिता' तीरं नीता प्रतिज्ञातकालोपर्यप्यनुष्ठानात् , कीर्तिता नामतः इदं चेदं च कर्त्तव्यमस्यां तत्कृतं मयेत्येवमिति, आराधिता सर्वपदमील-13 नात् 'भवति' जायत इति । प्रतिमाभ्यासः संसारक्षयार्थ संसारिभिः क्रियत इति संसारिणो जीवान् जीयाधिकारात सर्वजीवांश्च 'दसे'त्यादिना सूत्रत्रयेणाह, तच्च सुगम, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते|
एकेन्द्रियाश्चेति विग्रहः, विपरीतास्त्वितरे, एवं द्वित्रिचतुःपञ्चेन्द्रिया वाच्याः, आह च-'एवं जावेत्यादि, 'अणिदियत्ति 15 अनिन्द्रियाः सिद्धाः अपर्याप्ताः उपयोगतः केवलिनश्चेति ।। संसारिपर्यायविशेषप्रतिपादनायैवाह
बाससताउस्स णं पुरिसस्स दस दसाओ पं० २०-बाला १ किड्डा २ य मंदा ३ य, बला ४ पन्ना ५ य हायणी ६ । पवंचा ७ पब्भारा ८ य, मुंमुही ९ सावणी १० तधा ।। (सू०७७२) 'वासे त्यादि, वर्षशतमायुयंत्र काले मनुष्याणां स वर्षशतायुष्कः कालस्तत्र यः पुरुषः सोऽप्युपचाराद् वर्षशतायुष्कः,
355
दीप
अनुक्रम [९९४]
SamEautatunity
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~470~