________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७६९]
श्रीस्थाना-
सूत्रवृत्तिः
प्रत
॥५१८॥
सूत्रांक
[७६९]
क्षेत्राधिकारादेव कल्पानाश्रित्य दशकमाह-दशे'त्यादि, सौधर्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासादानतारण-12||१०स्थानायोस्तु तदनधिष्ठितत्वं तन्निवासाभावात् , स्वामितया तु तावप्यधिष्ठितावेवेति मन्तव्यं, यावत्करणात् 'ईसाणे २ सण- उद्देशः३ कुमारे ३माहिंदे ४ बंभलोए ५ लंतगे ६ सुके ७'त्ति दृश्यमिति, यत एवैतेषु इन्द्राअधिष्ठिता अत एवैते दशेन्द्रा भवन्तीति कुलकरा: दर्शयितुमाह-एएम' इत्यादि, शक्रा-सौधर्मेन्द्रः, शेषा देवलोकसमाननामानः, शेष सुगममिति ॥ इन्द्राधिकारादेव वक्षस्कातद्विमानान्याह-एते'इत्यादि, परियानं-देशान्तरगमनं तत् प्रयोजनं येषां तानि परियानिकानि गमनप्रयोजनानी- राद्याः त्यर्थः यानं-शिविकादि तदाकाराणि विमानानि-देवाश्रया यानविमानानि न तु शाश्वतानि, नगराकाराणीत्यर्थः, पुस्त- इंद्राद्याः काम्तरे यानशब्दो न दृश्यते, 'पालए' इत्यादीनि शक्रादीनां क्रमेणावगन्तव्यानीति, यावत्करणात् 'सोमणस्से ३ सि- प्रतिमा रिवच्छे ४ नंदियावत्ते ५ कामकमे ६ पीइगमे ७ मणोरमे ८' इति द्रष्टव्यमिति, आभियोगिकाश्चैते देवा विमानीभव- जीवाश्च न्तीति । एवंविधविमानयायिनश्चन्द्राः प्रतिमादिकात् तपसो भवन्तीति दशकानुपातिनी प्रतिमा स्वरूपत आह
दस दसमिता गं भिक्खुपतिमा णं एगेण रातिदियसतेणं अद्धछडेहि य मिक्खासतेहिं अहामुत्ता जाव आराधितावि भवति (सू० ७७०) दसविधा संसारसमावन्नगा जीवा पं००-पढमसमयएगिदिवा अपढमसमयएगिदिता एवं जाव अपढमसमयपंथिदिवा १ बसविधा सम्बजीवा पं० २०-पुढ विकाइया जाव वणस्सइकातिता दिया जाव पंचेंदिता अणिदिता २ अथवा दसविधा सम्बजीचा पं० तं०-पढमसमयनेरतिया अपढमसमयनेरतिता आप अपढमसम
५१८॥ यदेवा पढमसमयसिद्धा अपढमसमयसिद्धा ३ (सू०७७१)
७७१
दीप अनुक्रम [९९२]
RANG
CamEauratonintimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~469~