SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७६६] प्रत सूत्रांक [७६६] KI मण्यंगेषु च वरभूषणानि भवनवृक्षेषु पराणि भवनानि आकीर्णेषु च बहुप्रकाराणि वस्त्राणि गाढं ॥१॥] कालाधि-15 कारादेव कालविशेषभाविकुलकरवक्तव्यतामाह जंबूदीवे २ भरहे वासे तीताते उस्सप्पिणीते दस कुलगरा तुत्था, -सयजले सयाऊ य अर्णतसेणे त अमितसेणे त । तकसेणे भीमसेणे महाभीमसेणे त सत्तमे ॥ १॥ वढरहे दसरहे सवरहे ।। जंचूदीये २ भारहे चासे आगमीसाते उस्सप्पिणीए दस कुलगरा भविस्संति, तं०-सीमकरे सीमंधरे खेभंकरे खेमंधरे विमलवाहणे संमुसी पटिसुते बढधणू दसधणू सत्तधणू । (सू०७६७) जंबुद्दीवे २ मंदरस्स पबयरस पुरच्छिमेणं सीताते महानतीते उभतो कूले दस पक्खारपब्बता पं० सं०-मालवंते चित्तकूडे विचित्तकूठे बंभकूडे जाव सोमणसे । जंबुमंदरपपस्थिमे गं सीओताते महानतीते उभतो फूले दस वक्खारपब्वता पं० सं०-विज्जुप्पभे जाव गंधमातणे, एवं धायासंबपुरच्छिमदेवि बक्सारा भाणिभव्या जाव पुक्खरवर दीवद्धपचत्थिमद्धे (सू०७६८) दस कप्पा इंदाहिटिया पं० २० -सोहम्मे जावसहस्सारे पाणते अधुए, एतेसु णं दससु कप्पेसु दस इंदा पं तं०-सक्के ईसाणे आव अक्षुते, पतेसु ण दसण्ह इंदाणं दस परिजाणितविमाणा पं० २०-पालते पुष्फए जाब विमलयरे सव्वतोभरे (सू० ७६९) 'जंबुद्दीवेत्यादि सूत्रद्वयं कण्ठयं, नवरं 'तीयाए'त्ति अतीतायां 'उस्सप्पिणीए'सि उत्सपिण्यां कुलकरणशीला कुलकरा:-विशिष्टबुद्धयो लोकव्यवस्थाकारिणः पुरुषविशेषाः, 'आगमिस्साए'सि आगमिष्यन्त्यां, वर्तमाना तु अवस पिणी सा च नोक्ता, तत्र हि सप्तैव कुलकराः, कचित्पश्चदशापि दृश्यम्त इति । पुष्करा क्षेत्रस्वरूपमभिहितं प्रागतः स्था०८७॥ दीप अनुक्रम [९८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~468~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy