________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७६६]
श्रीस्थाना
सूत्रवृत्तिः
प्रत
॥५१७॥
सूत्रांक
[७६६]
|न्ति, सामान्यविशेषयोश्च कथश्चिमेदाद् भेदेनोपात्तानीति । केवली च मनुष्यक्षेत्र एवं भवतीति दश स्थानकानुपाति-HIRथाना पदार्थ 'समये त्यादिकं 'पुक्खरवरदीवडपचच्छिमद्देवी'त्येतदन्तं समयक्षेत्रप्रमाणमाह, कण्ठ्यं चैतत् , नवरं 'मत्संगे'- उद्देशः३ त्यादि गाथा, मत्त-मदस्तस्याङ्गं-कारण मदिरा तद्ददतीति मत्ताइदा, चः समुच्चये, 'भिंग'त्ति भृतं-भरणं पूरणं तत्रा-31
अनुत्तराशानि-कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षाः अपि|
णि कुर्वाभृताङ्गाः, प्राकृतत्वाच्च भिंगा उच्यन्ते, त्रुटितानि-तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः-सूर्यदायिनः,उक्तं च-"मत्तंगेसु
द्याः दुष्पय मज १ (संपजइ) भायणाणि भिंगेसु २ । तुडियंगेसु य संगततुडियाई बहुप्पगाराई ३॥१॥" [मयं मद्यांगेषु १
मादिकभुंगेषु भाजनानि २ तूर्यांगेषु च संगततूर्याणि बहुप्रकाराणि ॥१॥] "दीवजोइचित्तंगा” इति इहाङ्गशब्दः प्रत्येकम
ल्पवृक्षाः भिसम्बध्यते, ततो दीप:-प्रकाशकं वस्तु तत्कारणत्वाद्दीपाश्रा, ज्योतिः-अग्निस्तत्र च सुषमसुषमायामग्नेरभावाज्योतिरिव यद्वस्तु सौम्यप्रकाशमिति भावस्तत्कारणत्वात् ज्योतिरङ्गा, तथा चित्रस्य-अनेकविधस्य विवक्षाप्राधान्याम्मास्यस्य |
७६६ कारणत्वाच्चित्राङ्गाः, तथा चित्रा-विविधा मनोज्ञा रसा-मधुरादयो येभ्यस्ते चित्ररसा भोजनाङ्गा इति भावः, उक्तं च
-"दीवसिहाजोइसनामया य ४-५ एए करिति उज्जोयं । चित्तंगेसु य मल्लं ६ चित्तरसा भोयणटाए ७॥१॥" [दीपशिखाज्योतिःसनाम्नी कुरुत उद्योतमेते चित्रांगेषु माल्यं भोजनार्थ चित्ररसाः ॥१॥] मणीनां-मणिमयाभरणानां 8/ कारणत्वान्मण्यङ्गाः आभरणहेतवः, गेह-गृहं तद्वदाकारो येषां ते गेहाकाराः, 'अणियय'त्ति वस्त्रदायिनः, उक्तं च
॥ ५१७॥ "मणियंगेसु य भूसणवराई ८ भवणाई भवणरुक्लेसु ९ । आइन्नेसु य धणिय वधाई बहुप्पगाराई १०॥१॥" इति ।।
दीप
अनुक्रम [९८७]
ACADS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~467~