________________
आगम
(०३)
प्रत
सूत्रांक
[७६३]
दीप
अनुक्रम
[९८३]
Education man
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७६३]
स्थान [१०],
उद्देशक [-],
केवलिस्स णं दस अणुत्तरा पं० तं० अणुत्तरे णाणे अणुत्तरे दंसणे अणुत्तरे चरिते अणुत्तरे तवे अनुत्तरे वीरिते अणुतरा खंती अणुत्तरा मुत्ती अणुत्तरे अजवे अणुत्तरे मदवे अणुत्तरे लाघवे १० (सू० ७६३) समतखेत्ते णं दस कुरातो पं० सं०—पंच देवकुरातो पंच उत्तरकुरातो, तत्थ णं दस महतिमहालया महादुमा पं० तं० जंबू सुदंसणा १ घायतिरुक्खे २ महाधायतिरुक्खे ३ पउमरुक्खे ४ महापमरुक्खे ५ पंच कूडसामलीओ १०, तत्य णं दस देवा महिद्धिया जाब परिवसंति, सं० अणाढिते जंबुद्दीवाधिपती सुदंसणे पियदंसणे ( सू० ५६४ ) दसहि ठाणेहिं ओगाढं दुस्समं जाणेना, सं० – अकाले णपूर्जति गुरुसु जणो मिच्छं पडिवन्नो अमणुष्णा सहा जाव फासा १० | दसहि ठाणेहिं ओगाढं सुसमं जाणेजा तं०—अकाले न वरिसति तं चैव विपरीतं जाव मणुष्णा फासा ( सू० ७६५) सुसमसुसमाए णं समाए दसविहा रुक्खा उवभोगत्ताए हब्वमागच्छति, तं० मत्तंगता भिंगा २ तुतिंगा ३ दीव ४ जोति ५ चित्तंगा ६ । बि तरसा ७ मणियंगा ८ गेहागारा ९ अणितणा १० त ॥ १ ॥ ( सू० ७६६ )
पोंडरीते महापोंडरीते पंच गरुला वेणुदेवा १० वरिसइ काले ण परिसर असाहू इज्जति साहू
'दसे त्यादि, नास्त्युत्तरं - प्रधानतरं येभ्यस्तान्यनुत्तराणि तत्र ज्ञानावरणक्षयात् ज्ञानमनुत्तरं एवं दर्शनावरणक्षयादर्शनमोहनीयक्षयाद्वा दर्शनं, चारित्रमोहनीयक्षयाच्चारित्रं, चारित्रमोहक्षयादनन्तवीर्यत्वाच्च तपः- शुक्रुध्यानादिरूपं वीर्यान्तरायक्षयाद् वीर्य, इह च तपःक्षांतिमुक्त्यार्जवमाद्देवलाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भव
Far Far & Private Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~466~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः