________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७६२]
श्रीस्थानाङ्गसूत्रवृत्तिः
प्रत
॥५१६॥
सूत्रांक
[७६२]
पर्यायस्थविरा-विंशतिवर्षप्रमाणप्रत्रज्यापर्यायवन्त इति १०॥ स्थविराश्च पुत्रवदाश्रितान् परिपालयन्तीति पुत्रनिरूपणायाह||१०स्थाना. -'दस पुत्ते'त्यादि, पुनाति पितरं पाति वा पितृमर्यादामिति पुत्रः-सूनुः, तत्र आत्मनः-पितृशरीराज्जातः आत्मजः, उद्देशः ३ यथा भरतस्यादित्ययशाः १, क्षेत्रं-भार्या तस्या जातःक्षेत्रजो, यथा पण्डोः पाण्डवाः लोकरूठ्या तद्भार्यायाः कुन्त्या स्थविराः एव तेषां पुत्रत्वात् न तु पण्डोः धर्मादिभिर्जनितत्वादिति २, 'दिन्नए'त्ति दत्तकः पुत्रतया वितीणों यथा बाहुबलि- पुत्राश्च नोऽनिलवेगः श्रूयते, स च पुत्रवत्पुत्रः, एवं सर्वत्र ३, 'विण्णए'त्ति विनयितः शिक्षा ग्राहितः, 'उरसे'त्ति उपगतो- सू०७६१जातो रसा-पुत्रस्नेहलक्षणो यस्मिन्पितृस्नेहलक्षणो वा यस्यासावुपरसः उरसि वा-हृदये स्नेहावर्त्तते यः स ओरसः ५, ७६२ मुखर एव मौखरो-मुखरतया चाटुकरणतो य आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भावः ६, शोडीरो| यः शौर्यबता शूर एव रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते यथा कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुतः श्रूयते ७, अथवाऽऽत्मज एव गुणभेदाद्भिद्यते, तत्र 'विन्नए'त्ति विज्ञका-पण्डितोऽभयकुमारवत् , 'उरसे'त्ति | उरसा वर्तत इति ओरसो-बलवान् बाहुबलीवत् शोण्डीरः-शूर: वासुदेववत् गर्वितो वा शौण्डीर। 'शौड गर्व' इति | |वचनात् , 'संवुहे'त्ति संवर्द्धितो भोजनदानादिना अनाथपुत्रका ८, 'उवजाइय'त्ति उपयाचिते-देवताराधने भवः औ|पयाचितका, अथवा अवपात:-सेवा सा प्रयोजनमस्येत्यावपातिकः-सेवक इति हृदयं ९, तथा अन्ते-समीपे वस्तुं शी-1 लमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्मान्तेवासी, शिष्य इत्यर्थः १० ।। धर्मान्तेवासित्वं च छद्मस्थस्यैव न केवलिनो-४॥५१६ ॥ ऽनुत्तरज्ञानादित्वात् , कानि कियन्ति च तस्यानुत्तराणीत्याह
दीप
अनुक्रम [९८२]
Fit Forum
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~465~