SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७६०] प्रत सूत्रांक [७६०] अथवा प्रामा-इन्द्रियग्रामो रूदेस्तद्धर्मो-विषयाभिलापः १, नगरधर्मों-नगराचारः, सोऽपि प्रतिनगरं प्रायो भिन्न एव15 २, राष्ट्रधर्मो-देशाचारः ३, पाखण्डधम्मे:-पाखण्डिनामाचारः ४, कुलधर्म:-उग्रादिकुलाचारः, अथवा कुलं चान्द्रादिकमार्हतानां गच्छसमूहात्मकं तस्य धर्म:-सामाचारी ५, गणधर्मो-मल्लादिगणव्यवस्था, जैनानां वा कुलसमुदायो गण:-कोटिकादिस्तद्धर्मः-तत्सामाचारी ६, सङ्घधर्मो-गोष्ठीसमाचारः आहेतानां वा गणसमुदायरूपश्चतुर्वर्णो चा सह|स्तद्धर्म:-तत्समाचारः ७, श्रुतमेव-आचारादिकं दुर्गतिप्रपतज्जीवधारणात् धर्मः श्रुतधर्मः ८, चयरिक्तीकरणाचारित्रं | तदेव धर्मश्चारित्रधर्मः ९, अस्तयः-प्रदेशास्तेषां कायो-राशिरस्तिकायः स एव धर्मो-गतिपर्याये जीवपुद्गलयोऔरणादित्यस्तिकायधर्मः १०॥ अयं च मामधर्मादिधर्मः स्थविरी कृतो भवतीति स्थविरान्निरूपयति दस घेरा पं० त०-गामधेरा १ नगरबेरा २ रदुधेरा ३ पसत्थारथेरा ४ कुलथेरा ५ गणथेरा ६ संघरा ७ जातिथेरा ८ सुअथेरा ९ परितायथेरा १० । (सू० ७६१) दस पुत्ता पं० सं०-अत्तते १ खेत्तते २ दिन्नते ३ विष्णते ४ उरसे ५ मोहरे ६ सोंडीरे ७ संबुद्धे ८ उवयातिते ९ धम्मंतेवासी १० । (सू० ७६२) 'दसे'त्यादि, स्थापयन्ति-दुर्व्यवस्थितं जनं सन्मार्ग स्थिरीकुर्वन्तीति स्थविराः, तत्र ये ग्रामनगरराष्ट्रेषु व्यवस्थाकारिणो| बुद्धिमन्त आदेयाः प्रभविष्णवस्ते तत्स्थविरा इति १-२-३ प्रशासति-शिक्षयन्ति ये ते प्रशास्तार:-धर्मोपदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति प्रशास्तृस्थविराः ४,ये कुलस्य गणस्य सङ्गस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्त-13 बङ्गश्च निग्राहकास्ते तथोच्यन्ते ५.६-७, जातिस्थविराः पष्टिवर्षप्रमाणजन्मपर्यायाः ८,श्रुतस्थविरा:-समवायायङ्गधारिणः९, दीप *CROBLEMS अनुक्रम [९८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~4644
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy