________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५७]
प्रत
हेतवः
सूत्रांक
[७५८]
श्रीस्थाना- कादिस्थितिं च दशस्थानानुपाततो निरूपयन् 'चउत्थीए'त्यादिसूत्राष्टादशकमाह, सुगम चैतदिति । अनन्तरं लान्तक-||१०स्थाना, मसूत्र| देवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याह
उद्देशः३ वृत्तिः दसहि ठाणेहिं जीवा आगमेसिभदत्ताए कम्मं पगरेंति, तं०-अणिदाणताते १ दिद्विसंपन्नयाए २ जोगवाहियत्ताते ३
आगमिखंतिखमणताते ४ जितिदियताते ५ अमाइलताते ६ अपासत्यताते ७ सुसामण्णताते ८ पवयणवच्छलयाते ९ पक्षण- मध्यभद्रता॥५१४॥
उडभावणताए १० (सू०७५८) 'दसही'त्यादि, आगमिष्यदू-आगामिभवान्तरे भावि भद्र-कल्याणं सुदेवत्वलक्षणमनन्तरं सुमानुषत्वप्रात्या मो-18 क्षप्राप्तिलक्षणं च येषां ते आगमिष्यमद्रास्तेषां भावः आगमिष्यद्भद्रता तस्यै आगमिष्यन्द्रताय तदर्थमित्यर्थः आगमिध्यदद्रतया वा कर्म-शुभप्रकृतिरूपं प्रकुर्वते-बन्नन्ति, तद्यथा-निदायते-लूयते ज्ञानाद्याराधनालता आनन्दरसोपेत
मोक्षफला येन पशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाध्यवसानेन तन्निदानं अविद्यमानं तद्यस्य सोऽनिदानस्तझावस्तत्ता तया Xहेतुभूतया निरुत्सुकतयेत्यर्थः १, रष्टिसम्पन्नतया-सम्यग्दृष्टितया २, योगवाहितया-श्रुतोपधानकारितया योगेन वा
समाधिना सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशीलो योगवाही तद्भावस्तत्ता तया ३, क्षान्त्या क्षमत इति क्षान्तिक्षमणः, क्षान्तिग्रहणमसमर्थताव्यवच्छेदार्थं यतोऽसमर्थोऽपि क्षमत इति क्षान्तिक्षमणस्य भावस्तत्ता तया ४, जितेन्द्रियतया-1 करणनिग्रहेण ५, 'अमाइल्लयाए'त्ति माइल्लो-मायावांस्तत्प्रतिषेधेनामायावांस्तद्भावस्तत्ता तया ६, तथा पाहिज्ञों-13॥५१४॥ नादीनां देशतः सर्वतो वा तिष्ठतीति पार्श्वस्था, उक्तं च-"सो पासत्थो दुविहो देसे सब्वे य होइ नायब्यो । सबमि ||
दीप
545555
अनुक्रम [९७८]
Eco
January
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~461~