________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५८]
प्रत
सूत्रांक
6496-%246460
[७५८]
नाणदसणचरणाणं जो उ पासत्थो ॥१॥ देसंमि उ पासत्थो सेजायरभिहडनीयपिड च । नीयं च अग्गपिंड भुंजइ | निकारणे व ॥२॥" इत्यादि, [स पार्यस्थो द्विविधो देशतः सर्वतश्च भवति ज्ञातव्यः ज्ञानदर्शनचरणानां यस्तु पार्श्वस्थः स सर्वपार्श्वस्थः ॥ १॥ देशतः पार्श्वस्थः शय्यातराभिहतनित्यपिण्डानि नियताप्रपिंडे च निष्कारणे एव भुनक्ति
॥२॥] (नियतपिण्डो यथा-मयतावदातव्यं भवता तु नित्यमेव ग्राह्यमित्येवं नियततया यो गृह्यते 'नीय'मिति नित्यः & सदा अप्रपिण्डः अप्रवृत्ते परिवेषणे आदावेव यो गृह्यत इति > पार्श्वस्थस्य भावः पार्थस्थता न साऽपार्थस्थता तया ७,
तथा शोभना-पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासौ श्रमणश्व-साधुः सुश्रमणस्तावस्तत्ता तया ८, तथा प्रकृष्ट प्रशस्तं प्रगतं वा वचनं-आगमः प्रवचन-द्वादशाङ्गंतदाधारो वा सहस्तस्य वत्सलता-हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता तया ९, तथा प्रवचनस्य-द्वादशाङ्गस्योद्भावनं-प्रभावनं प्रावनिकत्वधर्मकथावादादिलब्धिभिर्वर्णवादजननं प्रवचनोदावनं तदेव प्रवचनोदावनता तयेति १०॥ एतानि चागमिष्यद्भद्रताकारणानि कुर्वता आशंसाप्रयोगो न विधेय इति तत्स्वरूपमाह
दसविहे आससपओगे पं० त०-इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ दुहतोलोगासंसप्पतोगे ३ जीवियाससप्पतोगे ४ मरणासंसप्पतोगे ५ कामासंसप्पतोगे ६ भोगासंसप्पतोगे ७ लाभासंसप्पतोगे ८ पूयासंसपतोगे ९ सका
गसंसप्पतोगे १० (सू० ७५९) 'दसे'त्यादि, आशंसनमाशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं करणं आशंसैव वा प्रयोगो-व्यापार: आशंसाप्रयोगः,
दीप
अनुक्रम [९७८]
FF
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~462~