________________
आगम
(०३)
प्रत
सूत्रांक
[646]
दीप
अनुक्रम [९७७]
Educati
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [७५७]
स्थान [१०],
rajender विता कोसेणं दसवाससहस्साई ठिती पं० १५ वाणमंतरदेवाणं जहणेणं दस वाससहस्लाई ठिई पं० १६ मंभलोगे कप्पे उकोसेणं देवाणं दस सागरोवमाई ठिती पं० १७ संतते कप्पे देवाणं जण्णेणं दस सागरोवमाई ठिती पं० १८ (सू० ७५७ )
'दसविहे 'त्यादि, सूत्राणि चतुर्विंशतिः, न विद्यते अन्तरं व्यवधानमस्येत्यनन्तरो वर्त्तमानः समयः तत्रोपपन्नका अनन्तरोपपन्नकाः येषामुत्पन्नानामेकोऽपि समयो नातिक्रान्तस्त एत इति, येषां तूत्पन्नानां व्यादयः समया जातास्ते पर| म्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनम्तरप्रदेशेष्ववगाढा-अवस्थिता अनन्तरावगाढाः अथवा प्रथमसमयावगाढा:- अनन्तरावगाढा एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान्-अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, ये तु पूर्व व्यवहितान् सतः पुद्गलान् स्वक्षेत्र मागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारकाः इतरे वितरे, अयं तु द्रव्यकृतो भेद इति न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तरास्ते च ते पर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः, प्रथमसमयपर्याप्तका इत्यर्थः इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पतेर्भावत्वादिति चरमनारकभवयुक्तत्वाश्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावस्तद्विपरीता अचरमाः, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीव पर्यायत्वादिति । 'एव' मित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतु विंशतिदण्डको तानां वैमानिकान्तानामपि योजनीयमिति । दण्डकस्यादी दशधा नारका उक्ताः अथ तदाधारान् नार
Far Far & Private
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~460~
anthray org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः