________________
आगम
(०३)
प्रत सूत्रांक
[७५४
-७५६]
+
गाथा:
दीप
अनुक्रम
[९६६
-९७६]
श्रीस्थानाज्ञसूत्र
वृति:
॥ ५१३ ॥
Educato
*%%
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५६ ]
स्थान [१०],
उद्देशक [-],
व्याख्याचूलिका, 'अरुणोपपात' इति इहारुणो नाम देवस्तत्सम्यनिबद्धो ग्रन्धस्तदुपपातहेतुररुणोपपातो, यदा तदध्ययनमु पयुक्तः सन् श्रमणः परिवर्त्तयति तदाऽसावरुणो देवः स्वसमय निबद्धत्वाच्चलितासनः सम्भ्रमेोद्धान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया द्युत्या दिव्यया विभूत्या दिव्यया गत्या यत्रैवासी भगवान् श्रमणस्तत्रैवोपागच्छति, उपागत्य च भक्तिभरावनतवदनो विमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य भ्रमणस्य पुरतः स्थित्वा अन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुज्यमानाध्यवसानः शृण्वंस्तिष्ठति, समाप्ते च भणति सुस्वाध्यायितं सुखाध्यावितमिति, वरं वृणीष्व २ इति, ततोऽसाविहलोकनिष्पिपासः समतृणमणिमुक्कालेष्टुकाञ्चनः सिद्धिवधू निर्भरानुगतचित्तः श्रवणः प्रतिभणति न मे वरेणार्थ इति, ततोऽसावरुणो देवोऽधिकतर जातसंयेगः प्रदक्षिणां कृत्वा वन्दित्वा नमस्थित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति । एवंभूतं च श्रुतं कालविशेष एव भवतीति दशस्थानकावतारि तत्स्वरूपमाह-- 'दस ही' त्यादि सूत्रद्वयं सुगमं । यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याहदसविधा नेरश्या पं० [सं० अनंतरोवबन्ना परंपरोववन्ना अनंतरावगाढा परंपरावगाढा अनंतराहारगा परंपराहारगा अणंतरपज्जत्ता परंपरपज्जत्ता चरिमा अचरिमा, एवं निरंतरं जाव बेमाणिया २४ । चडत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पं० १ रयणप्पभाते पुढबीते जनेणं नैरतिताणं दसवाससहस्साई ठिती पं० २ चडत्थीते णं पंकप्पभाते पुढवीते उक्कोसेणं नेरतिताणं दस सागरोवमाई ठिती पण्णचा ३ पंचमाते णं धूमप्पभावे पुढबीते जहञेणं नेरइयाणं दस सागरोबमाई ठिती पं० ४ असुरकुमाराणं जत्रेणं दसवास सहस्साई ठिती पं० एवं जाव यणियकुमाराणं १४ वाय
Far Far & Prau Use On
१० स्थाना.
उद्देशः ३
नारकभे
दाः स्थितयश्च
सू० ७५७
~459~
॥ ५१३ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते