________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५६]
(०३)
प्रत
श्रीस्थाना-
सूत्र-
सूत्रांक
वृत्तिः
॥५१२॥
[७५४-७५६]
र्मस्थानानि कारयित्वा दिक्प्रोक्षकतापसत्वेन प्रवज्य प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय कन्दादिकमभ्यवज-
1१०स्थाना. हार, अन्यदाऽसौ यत्र कचन गर्नादौ पतिष्यामि तत्रैव प्राणांस्त्यक्ष्यामीत्यभिग्रह्मभिगृह्य काधमुद्रया मुखं वदा उत्त- उद्देशः३ राभिमुखः प्रतस्थौ, तत्र प्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो होमादिकर्म कृत्वोवास, तत्र देवेन केनाप्युक्ता-अहोछद्मस्थेतसोमिलबाह्मणमहर्षे! दुष्पवजितं ते, पुनर्वितीयेऽहनि तथैव सप्तपर्णस्याध उपित उक्तः, तृतीयादिषु दिनेष्वश्वत्थवटो-1 राज्ञेयज्ञेदुम्बराणामध उषितः भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौ-कथं नु नाम मे दुष्प्रनजितं ?, देवोऽवोचत्-त्वं पार्श्व- याः कर्मनाथस्य भगवतः समीपेऽणुव्रतादिक श्रावकधर्म प्रतिपद्याधुना अन्यथा वर्तस इति दुष्प्रबजितं तब, ततोऽद्यापि तमे- विपाकदवाणुव्रतादिकं धर्म प्रतिपद्यस्व येन सुप्रनजितं तव भवतीत्येवमुक्तस्तथैव चकार, ततः श्रावकरवं प्रतिपाल्यानालोचित-1 शायाः प्रतिक्रान्तः कालं कृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति । तथा श्रीदेवीसमाश्रयमध्ययनं श्रीदेवीति, तथाहि- सू०७५५सा राजगृहे महावीरवन्दनाय सौधर्मादाजगाम, नाव्यं दर्शयित्वा प्रतिजगाम च, गौतमस्तत्पूर्वभवं पप्रच्छ, भगवास्तं | ७५६ जगाद-राजगृहे सुदर्शनश्रेष्ठी बभूव प्रियाभिधाना च तद्भार्या तयोः सुता भूतानाम बृहत्कुमारिका पार्श्वनाथसमीपे प्रव्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवं गता महाविदेहे च सेत्स्यतीति । तथा प्रभावती-चेटकदुहिता* वीतभयनगरनायकोदायनमहाराजभार्या यया जिनबिम्बपूजार्थ स्नानानन्तरं चेट्या सितवसनाप्पणेऽपि विचमाद्रतवसनमुपनीतमनवसरमनयेति मन्यमानया मन्युना दर्पणेन चेटिका हता मृता च, ततो वैराग्यादनशनं प्रतिपद्य देव-II तया यया बभूवे, यया चोजयिनीराज प्रति विक्षेपेण प्रस्थितस्य ग्रीष्मे मासि पिपासाभिभूतसमस्त सैन्यस्योदायनमहारा
गाथा:
ॐॐॐ
दीप अनुक्रम
[९६६-९७६]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~457~