SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७५४ -७५६] + गाथा: दीप अनुक्रम [९६६ -९७६] स्था० ८६ Education +++ [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५६ ] न्मोहनीय कर्मणो वन्धस्थानानि वन्धकारणानि 'वारिमज्झेऽवगाहित्ता, तसे पाणे विहिंस' त्यादिकानि तत्रैव प्रसिद्धानि मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति ९, 'आजाइट्ठाण' मिति आजननमाजातिः - सम्मूर्च्छन गर्भा पपाततो जन्म तस्याः स्थानं संसारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादन परमाजातिस्थानमुच्यत इति १० ॥ प्रश्नव्याकरणदशा इहोकरूपा न दृश्यन्ते दृश्यमानास्तु पञ्चाश्रवपञ्चसंवरात्मिका इति इहोकानां तूपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एवेति, नवरं 'पसिणाई'ति प्रश्नविद्याः यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र क्षीमकं वस्त्रं अद्दागो- आदर्शः अङ्गुष्ठो हस्तावयवः बाहवो भुजा इति ॥ बन्धदशानामपि बन्धाद्यध्ययनानि श्रौतेनार्थेन व्याख्यातव्यानि । द्विगृद्धिदशाश्च स्वरूपतोऽप्यनवसिताः । दीर्घदशाः स्वरूपतोऽनवगता एव तदध्ययनानि तु कानिचिन्नरकावलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवतव्यताप्रतिवद्धं चन्द्रमध्ययनं तथाहि राजगृहे महावीरस्य चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्श्य प्रतिगतो, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांथोवाच श्रावस्त्यामङ्गजिनामा अयं गृहपतिरभूत् पार्श्वनाथसमीपे च प्रत्रजितो विराध्य च मनाक् श्रामण्यं चन्द्रतयोत्पन्नो महाविदेहे च सेत्स्यतीति, तथा सूरवक्तव्यताप्रतिबद्धं सूरं, सूरखकन्यता च चन्द्रवत्, नवरं सुप्रतिष्ठो नाम्ना बभूवेति, शुको प्रहस्तद्वक्तव्यता चैवं- राजगृहे भगवन्तं वन्दित्वा शुके प्रतिगते गौतमस्य तथैव भगवानुवाच- बाणारस्यां * सोमिलनामा ब्राह्मणोऽयमभवत्, पार्श्वनाथं चापृच्छत्-ते भंते! जवणिज्जं', तथा 'सरिसवया मासा कुलत्था य ते भोज्जा ? एगे भवं दुवे भव'मित्यादि, भगवता चैतेषु विभक्तेष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादि लौकिकध % Far Far & Pria Use Only पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] ~456~ "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy