________________
आगम
(०३)
प्रत
सूत्रांक
[७५४-७५६]
+
गाथा:
दीप
अनुक्रम
[९६६
-९७६]
१० स्थाना. उद्देशः ३ छद्मस्थेतराज्ञे यज्ञे
श्रीस्थाना- ध्ययनमसमाधिस्थानानीति प्रथमं, तथा एकविंशतिः 'शवलाः' शबलं - कर्बुरं द्रव्यतः पटादि भावतः सातिचारं चारित्रं, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्म्मप्रकारान्तरमै थुनादीन्येकविंशतिपदानि तत्रैवोकरूपाणि सेवमाना उपाधित एकविंशतिर्भवन्ति तदर्थमध्ययनं एकविंशतिशवला इत्यभिधीयते २, 'तेत्तीसमासायणाउ'त्ति ज्ञानादिगुणा आ-सामस्त्येन शात्यन्ते - अपध्यस्यन्ते यकाभिस्ता आशातना - रत्नाधिकविषया विनयरूपाः पुरतोगमनादिका - स्तत्प्रसिद्धात्रयस्त्रिंशद्भेदा यत्राभिधीयन्ते तदध्ययनमपि तथोच्यत इति ३, 'अट्ठे'त्यादि, अष्टविधा गणिसम्पत् आयाः कर्मचारश्रुतशरीरवचनादिका आचार्यगुणर्द्धिरष्टस्थान कोकरूपा यत्राभिधीयते तदध्ययनमपि तथोच्यत इति ४, 'दसे'त्यादि, दश चित्तसमाधिस्थानानि येषु सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोसा| दादीनि तत्रैव प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति ५, 'एक्कारेत्यादि, एकादशोपासकानां श्रावकाणां प्रतिमाः -प्रतिपत्तिविशेषाः दर्शनत्रतसामायिकादिविषयाः प्रतिपाद्यन्ते यत्र तत्तथैवोच्यत इति ६, 'बारसेत्यादि, द्वादश भिक्षूणां | प्रतिमाः-अभिग्रहा मासिकी द्विमासिकीप्रभृतयो यत्राभिधीयन्ते तत्तथोच्यते, 'पज्जो' इत्यादि, पर्याया ऋतुबद्धकाः द्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृज्यन्ते - उज्यन्ते यस्यां सा निरुक्तविधिना पर्यासवना अथवा परीति-सर्वतः क्रोधादिभावेभ्यः उपशम्यते यस्यां सा पर्युपशमना अथवा परि:- सर्वथा एकक्षेत्रे जघन्यतः सप्ततिदिनानि उत्कृष्टतः षण्मासान् | वसनं निरुक्तादेव पर्युषणा तस्याः कल्पः- आचारी मर्यादेत्यर्थः पर्योसवनाकल्पः पर्युपशमनाकल्पः पर्युषणाकल्पो वेति, स च ' सकोसजोयणं विगइनवयमित्यादिकस्तत्रैव प्रसिद्धस्तदर्थ मध्ययनं स एवोच्यत इति ८, 'तीस' मित्यादि, त्रिंश
सूत्र
वृत्तिः
॥ ५११ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५६ ]
स्थान [१०],
उद्देशक [-],
Educato
Far Far & Pra Use On
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत्
~455~
*
विपाकदशाद्याः
सू० ७५५७५६
॥ ५११ ॥
[०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते